________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५५८
दाक्षीसुत पु० ईत० । व्याकरणकर्तरि पाणिनिमुनौ । दाड़ि(लि) म दि० दल-घ दाल: तेन नित्तः इमम् वा लखें
डः । दाड़िबटन स्त्रियां ङोपः “वियोगिनीमजत दाडिमीमसावि" ति न०।
[ईत । दाडिम्बपुष्प न० 1 दाडिमपुष्य पु० दाडिमस्य पुष्प मिव पुष्पमस्य । रोहित को । दाडिम्ब पु० दा-डिम्ब डम्य नेत्त्वम् । खनाम ख्याते वृक्षे । दात लि. दो-तन् । छिन्ने । देप-त.। शुद्धे । दा य ह पु० दो-क्तिन् दिति खण्डनं वहति दितिबाट मएव अण
__ वाह ऊठ-श्रादेरित अात्त्वम् । कालकण्ठ के पक्षि भेदे । दात्र नं० दा-ष्ट्रन् । छेदसाधने (दा) शस्त्रे । दान ऋजुता करणे, छेदने च । भ्वा' अक० खार्थे सन् । दीदांसते | अदीदां सिष्ट ।
[ शुझौ, त्यागे च । दान न० दो-दै-दा-या ल्युट । हस्तिमदजले, पालने, छेदने, दानव पु० दनोरपत्यम् अण । असुरे । दानवारि पु० ईत० । देवे, विष्णौ च । कर्म० । हस्तिमदजले न दानशील त्रि. दानं शील सततमनुष्ठानं यस्य । बहुदातरि । दानशौण्ड त्रि• दाने शौण्डः दक्षः । बहुप्रदे। [ण्डिते च । दापित वि० दा-णिच-क्त | माधिते, धनादिना वशीलते, द. दामर स्त्री० न० दो-मनिन् । दोहनकाले पशुबन्धनरज्ज्वौ रज्ज्व माले,
मालायाञ्च । स्तीत्वया डाप । दामा दामे । दामनपर्वन् न० ६ त । दमनमज्जनतिथौ चैत्र शुक्ल चतई श्याम् । दामनी स्त्री० दामैव प्रत्ना० अण वा डीप । पशुबन्धनराज्ज्वौ । दामोदर पु० “दामानि लोकनामानि तानि यखोदरान्तरे । तेन दा.
मोदरो देव” इत्यु के विष्णौ । दाम्भिक वि० दम्भन चरति धर्म ठक | लोकेषु कीतादिख्यापनार्थ
धर्मचारिणि वैडालकप्रतिनि, दम्पयुक्त च । वकपच्चिणि पु० । दाय दाने भ्वा० प्रा०. सक० सेट् । दायते अदायिर णिच् -अद
दायत् -त!
For Private And Personal Use Only