________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशकण्ठ पु० दश कण्ठा यस्य । रावणे । दशकन्धरादयोऽन्यत्र । दशत् पु० दश परिमाणमस्य अति | दशानां वर्ग-दशके दशनवायाम् दशधा अय० दश प्रकारम् धान् । दश विधे । दशन् वि० दन्श-कनिन् । (दश) समाविशेघे ।। दशन पु० दश्यतेऽनेन नि० नलोपः । दन्त, शिखरे च । करण - ___ल्युट । कवचे । भावे ल्युट । दंशने, दन्तादिनाघाते च । दशनोच्छिष्ट न० दश नेमोच्छिष्ट यत्र । अधरादिचुम्बने 'रेवतीदश -
नोच्छिष्टपरिपूत पुटे” इति माघ: । निश्वासे पु० दन्तोच्छिष्टे निक दशपुर न० दश दिशः पिपत्ति पृ-क | कैवत्तीमुस्तके । दशपुरो
यत्र अच् समा० । मालवदेशकखण्ड । दशबल पु० 'दानशीलक्षमावीर्य ध्यानप्रज्ञावलानि च । उपायः प्रणि
धि न दश बुवबलानि वै” इन्य तानि दशवलानि यस्य बुनमुनो। दशभुजा स्त्री० दश भुजा यस्याः । “इतिवृत्तं पुराकल्ले मनोखमा
म्भवोऽन्तरे प्रादुर्भूता दशभुजा देवी"न्य कायां दुर्गाथाम् । दशम वि० दशानां पूरणः डटि मद् । येन दश सङ्ख्या पूर्य ते तस्मिन् ।
स्त्रियां डीप् । [इनि । नवत्य ईवयले अतिटड्ने । दशमिन् त्रि. नातेरुई दशमी साऽवस्थाभेदोऽस्त्यस्य पूरग्णार्थात् दशमी स्त्री० दशानां पूरणी । शतायु पुरुष इत्य के मराणां शता
युष्यनियमात् तस्यायुषो दशधाविमागे नवत्यधिकायामवस्थायामतिवृड्वावस्थायाम, चन्द्रस्य दशमकलायाः प्रवेश निर्गमान्यतररूपात्म के तिथिभेदे "आरभ्य तस्यां दशमी च यावदिति स्मति: “उन्मादो मूर्छा मृतिरित्यताः स्मरदशा दर्शव स्युरिति विरहावस्थामे दे
मरणरूपावस्थायाञ्च । दशमीस्थ त्रि० दशम्यामवस्थायां तिष्ठति स्था-क । यतिधे नपत्या
धिकवयके-क्षीणरागे-स्मृतिहीने, विच्छोट्वशात् मरणावस्थाप्राप्ते
कामिहन्दे च । दशमूल न० दश मूलानि यत्र । पाचन मे दे । दशानां मलानां समा
हार: पात्रा० । “विल्वश्योनाकगाम्भारीपाटलागणिकारिका;
For Private And Personal Use Only