SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशकण्ठ पु० दश कण्ठा यस्य । रावणे । दशकन्धरादयोऽन्यत्र । दशत् पु० दश परिमाणमस्य अति | दशानां वर्ग-दशके दशनवायाम् दशधा अय० दश प्रकारम् धान् । दश विधे । दशन् वि० दन्श-कनिन् । (दश) समाविशेघे ।। दशन पु० दश्यतेऽनेन नि० नलोपः । दन्त, शिखरे च । करण - ___ल्युट । कवचे । भावे ल्युट । दंशने, दन्तादिनाघाते च । दशनोच्छिष्ट न० दश नेमोच्छिष्ट यत्र । अधरादिचुम्बने 'रेवतीदश - नोच्छिष्टपरिपूत पुटे” इति माघ: । निश्वासे पु० दन्तोच्छिष्टे निक दशपुर न० दश दिशः पिपत्ति पृ-क | कैवत्तीमुस्तके । दशपुरो यत्र अच् समा० । मालवदेशकखण्ड । दशबल पु० 'दानशीलक्षमावीर्य ध्यानप्रज्ञावलानि च । उपायः प्रणि धि न दश बुवबलानि वै” इन्य तानि दशवलानि यस्य बुनमुनो। दशभुजा स्त्री० दश भुजा यस्याः । “इतिवृत्तं पुराकल्ले मनोखमा म्भवोऽन्तरे प्रादुर्भूता दशभुजा देवी"न्य कायां दुर्गाथाम् । दशम वि० दशानां पूरणः डटि मद् । येन दश सङ्ख्या पूर्य ते तस्मिन् । स्त्रियां डीप् । [इनि । नवत्य ईवयले अतिटड्ने । दशमिन् त्रि. नातेरुई दशमी साऽवस्थाभेदोऽस्त्यस्य पूरग्णार्थात् दशमी स्त्री० दशानां पूरणी । शतायु पुरुष इत्य के मराणां शता युष्यनियमात् तस्यायुषो दशधाविमागे नवत्यधिकायामवस्थायामतिवृड्वावस्थायाम, चन्द्रस्य दशमकलायाः प्रवेश निर्गमान्यतररूपात्म के तिथिभेदे "आरभ्य तस्यां दशमी च यावदिति स्मति: “उन्मादो मूर्छा मृतिरित्यताः स्मरदशा दर्शव स्युरिति विरहावस्थामे दे मरणरूपावस्थायाञ्च । दशमीस्थ त्रि० दशम्यामवस्थायां तिष्ठति स्था-क । यतिधे नपत्या धिकवयके-क्षीणरागे-स्मृतिहीने, विच्छोट्वशात् मरणावस्थाप्राप्ते कामिहन्दे च । दशमूल न० दश मूलानि यत्र । पाचन मे दे । दशानां मलानां समा हार: पात्रा० । “विल्वश्योनाकगाम्भारीपाटलागणिकारिका; For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy