________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५५५ ] दर्शयित पु० दृश-णिच्-टच् । द्वारपाले स हि द्वारागतान् राजानं
दर्शयति दर्शनकारथितरि त्रि । दल भेदने भ्वा० पर. सक० सेट् वा घटा० । दलति अदालीत्
णिचि दलयति दालयति । दल में दे चुरा० उम० सक० सेंट् । दालयति-ते यदीदलत् त । इल न० दल-अच् शस्त्रच्छदे, अपकष्टद्रव्ये, पत्र', तमालपत्र, उच्च
मायाम्, पङ्के, अर्दै च । खण्डे, उत्सेधवस्तुनि च पु० । दल कोष पु० दलान्येव कोषोयस्य । कुन्दपुष्पवृक्ष तस्य पुष्प कोषा
न्तराभावात्तथा त्वम् । दलनिर्मोक पु० दलतीति दल वल्कल निर्मोक इव यस । भज
- पवरच तस्य हि यल कलस्य निर्मोकाकारत्वम् । दल पुष्या स्त्री० दल स्वयं विदीयं पुष्यमस्या केतक्याम् । दलाढक पु० दलेनाढक पूव । खयंजामतिल पक्ष, श्याम्, कुन्दे,
नागकेशरे, शिरीने, करिकणे, फेने, खातो, गैरिके च । दलामल न० दलेगामलम् । मरुष । मदनले दमनवा च पु. । दलान न० दलेनाम्लम चुक्र (चुकापालङ्ग) । दलित लि० दल-- | प्रफुल्ल , खण्डिते, असकते च "व्येकादलिता
विभाजितेष्टेनेति लीला० । दलेगन्धिपु०दले गन्धो यस्याः इत् समा० सप्तम्या अलुक् । सप्तकदवृच्छे । दव गतौ भ्वा पर० सक० सेट् । दित् | दवति अदन्वीत् । दव पु० दुनोति दु-अच् । वने, वनामले च | भावे अम् । उपतापे । दवथु पु० टु-दु-उपतापे अथुच् । मन्तापे, गात्रादिदाहे च । दवाग्नि ४० दवस्य बनस्याग्निः । दावानले । दविष्ठ लि. अतिशयेन दूरः- इष्ठन् अन्त्यलोप: गुणच | अतिदूरे ।
ईयसुनि दवीयप्त । अव वार्थे स्त्रियां डीम् । दश दीप्तौ चु० उभ° अक० सेट् इदित् । दंशयति-ते अददंशत्-त । दश दंशने चुरा० अात्म० सक० सेट इदित् । दंशयते अददंशत । दगक न० दश परिमागमस्य कन् । दशति, दशसङ्खवायाम् ।
For Private And Personal Use Only