SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शालयों श्रिपर्णी वृहतीइयगोक्षुरम् । उभाम्यां पञ्चमूलाभ्यां दशमूलमुदाहृत"मित्य क्लेघु विल्वादिदशकमूलेषु । दशरथ पु० दशसु दिनु गतो रथो यस्य । सूर्यवं श्ये टपभेदे । दशरथसुत पु• ६ न० । रामे एयौं दशरथात्मजादयोऽप्यत्र । दशहरा स्त्री० दशविधानि दशजन्मार्जितानि च पापानि हरति हु ठक । गङ्गाजन्मदिने ज्यैठशुक्रदशम्याम् ज्य घशुक्ल दशमीमधिकृत्य "दशपापहरा यस्मात्तस्मात् दशहरा मट तेत्य लम् । दशा स्त्री० दन् श-अङ् नि० नलोपः । अत्रस्थायां, दीपवर्त्याम 'अपेक्षा न च स्नेह न पान न दशान्तरम् । परोपकारनिरता मणिदीपा दूवोत्तमा” इत्य गटः । चित्त, कालक्क तविशघरुवायां गर्भवासजन्माद्यवस्थायां वाल्ययौवनादिरूपायाञ्च, कामहते विरहिणां नेत्ररागाद्ययस्थादशके, ज्योतिप्रोत नक्षत्रानुसारेण सूर्यादिग्रहागा स्वामित्व न मोग्य काले च विस्तरो वाचस्पत्य । दशाकर्ष पु. दशया तैलादिकमाकर्षति प्रा+कष-अच् । प्रदीप वस्ताञ्चले पु० स्त्री० पुंस्त्वे व० ० । द गाङ्गधूप पु० “मधु मुस्त त गन्धो गुग्गुल्वगुरुशैलजम् । सरल सिहसि हाय दशा गोधूप उच्यते” इत्य त धूप दे प्रकारान्तरमा व्यस्ति विस्तरो वाचस्पत्य । दगापवित्र न० दशा वस्वाञ्चलं पवित्रमिव । श्रादादिदेये वासःख गई । दयारुहा स्त्री० दशसु दिनु बारोहति आ+रुह-क । कैवत्तीमुस्तके । दयार्ण पु० दश-ऋणानि दुर्गाणि जलानि वा यल ऋणशब्द द्धिः । देशभेदे । नदीम दे स्त्री। दशह पु० यदुराज देशे। तद्देशस्थे ब०व० । दशावतार T० दश मीनादयोऽवतारायस्य । विष्णौ ते चावतारा वाचस्पत्य दर्शयिष्यन्ते । दशाख 3० दश अश्वा रथे यस्य । “रथस्विचक्रः सोमस्य कुन्दाभा स्तन वाजिनः । वामदक्षिणतो युक्ता दश तेन चरव्य शादिय के For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy