SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५५४ । दरद पु० भये, देशभेदे च । तद्देशरथे ब० व० । दरदाः खमा इति ___ मनुः । दर' भयौं ददाति दा-क । भयप्रदे त्रि० हिङ्गले पुन दरिद्र पु० दरिद्रा-अच् अालोप: । निईने, दीने च । दरिद्रा दुर्गतौ अदा० खपा० जक्षा० पर, अक० सेट् | दरिद्राति अदरिद्रीत्- अदरिद्रासीत् । दर्दुर पु० दुनाति कौँ शब्दै : उरन् गि० । मेधे, भेके, वाद्यभे दे, . ____पर्वतभेदे, मृण्मयपात्रभेदे च । पामजाले म० | दह स्त्री० दरिद्रा-छ नि० । (दाद रोगभेदे । दर्प पु० हप-घञ् अच् वा । मृगम दे, गर्ने, अहङ्कारे च । दर्पक पु० दर्पयति हप-णिच् एव ल । कामदेवे । दर्पण पु. चु० हप-संदीमे ल्य । रूपप्रतिविम्ब दर्शनाधारे, आदर्श, पर्वतभेदे च । नेत्र म० | दर्भ पु. हम-ग्रन्थे घञ् ह-भ बा । “कुशाः काशा वल्वजाच तथान्ये तीक्षारोमगाः। मौजाश्च शाहलाश्चैव घड् दर्भाः परिकीर्तिता" दूल्य क्षु काशादिषु घट टणेषु । दर्विवी) स्त्री॰ दृ-पिन् वा डीप । व्यञ्जनाटिहार के (हाता) काठा दिनिर्मिते पदार्थे । स्वार्थे कन् । अळा गोजिह्वालतायाञ्च । दबीकर पु• दवौंव करः फणो यस्य दीमिव फणां करोति वा -अच । सर्प । दर्श पु० दृश्यते शास्ते चन्द्रार्कसङ्गमो यत्र दृश-घञ् । अमावस्यायां तिथौ “अन्योन्य चन्द्रसूर्यो तु दर्शनादर्श उच्यते, इत्यु नः । सत्माध्ये यागर्भ दे च | दर्शपौर्णमामाभ्यां यजे तेति श्रुतिः | भावे घञ् । दर्शने। दृश-अच् । द्रष्टार त्रि० । दर्शक पु० दर्शयति राजानम् आगतान् । य-णिच-एषु ल । हार पाले । दर्शयितरि त्रिः। दृश-खु ल । दृरि लि०। दर्शन न० दृश-ल्य ट्। नेले, स्वप्ने, बुझौ, धर्म, उपलब्धौ, दर्पणे, अध्यात्म ज्ञानोपायेषु न्यायादिषु शास्त्रेषु च । दर्शनीय त्रि• दृश-अनीयर् । मनोहरे, दर्शनयोग्ये च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy