________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ५५३ ]
उम" इत्युक्त े कुकर्मभ्यो मनसो निवारण, कई मे, दमने च । दसवोष पु० शिशुपालपितरि चन्द्र ये न्टपभेदे
“सदमोदम
2
घोण्ज" इतिमाघः ।
दमघोषसुत पु० ६० । शिशुपाले । दमघोषजादयोऽप्यव ।
दमनक पु० दमल्य स्वार्थे कन् । (दोना) घृतभेदे, कुन्दरच े च 1. दमनी स्वी० दम्यतेऽनया ल्युट् । अग्निदमनीटच े । दमयन्ती स्त्री० दम - णिच् - शट । नलराजपत्र्याम् भद्रमल्लिकायाञ्च ? दमित वि० दम-त नि० | दान्ते, भारवहनादिक्ल शम हे च | दमु (म्)नस् पु० दम - उनसि वा दीर्घः । अग्नौ, शुक्राचार्थे च । दम्पती पु० ६ि०० | जाया च पतिश्च हन्द े जायाशब्दस्य दमादेशः । मिलितयोः जायापत्योः ।
Acharya Shri Kailassagarsuri Gyanmandir
दम्भ ए० टन्भ - घञ् । कपटे शाये ।
दभोलि पु० दम्बोति खेदयति दन्भ - ओलि । वज्ञ ेऽस्त्रे ।
दम्य पु
"
दम-यत् क्यप् वा । प्राप्तभारवहन योग्य वयस्क वत्स, नहि च । दमनीये दमना है शाम्ये च वि० ।
•
दय गतौ बधे दाने पालने च भ्वा० श्रात्म०सक० सेट । दयते श्रयिष्ट । दया स्त्री० दय-मिदा० । “यत्नादपि परक्लेश ं हर्तुं या हृदि जायते । इच्छा भूमिसुरश्रेष्ट ! सा दया परिकीर्त्तितेत्युक्तलक्षणेच्छामे दे
"
दयालु वि० दय- बालुच् । कृपायुक्ते । “दयालुरपि स कृष्ण : इत्य ुद्भटः ।
३७
दति ० दय-त । पत्यौ । प्रियमाले वि० । भार्यायां स्त्रीः | दर ग्रव्य० ह–अप् । ईषदर्थे । भये, गर्त्ते च पु०न० । “दरादराभ्यां दरकम्पिनी"ति नैषधम् । कन्दरे पु०ली० स्त्रीत्व ङीप् ।
दरकटिका स्त्री० दरः कटः यखाः २र्थे कन् । दूरद सो० हश्रदि । प्रपाते, ससे, पर्वते, 'शरे,
शतावय्यम् | लच्छ जातिभेदे,
हृदये च ।
For Private And Personal Use Only