SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५५३ ] दन्तावल पु० दन्त+अस्त्यर्थ वलच् पूर्व दीर्घ: । हस्तिमि । दन्तिका स्त्री० दम-तन्+गौरा० डीप स्वार्थे कन् । दन्तीवृच'। दन्तिन पु० दन्त-इनि । हस्तिनि । दन्तिनी स्त्री० दन्त-दूनि | दन्तीवृक्षे । [मोषधौ च । दन्ती स्त्री० दम-तन् गौरा० ङीघ् । उदुम्बर पण्या, प्रत्यक्पण्यादन्तौवीज न. ६ त० । रेचके फलमे दे जयपाले । दन्तुर त्रि० उन्नताः दन्ताः सन्त्यस्य दन्त+उरच । उन्नतटन्न युके उनतानते विषमे स्थाने च । दन्तुरच्छद पु० दन्तुर उन्नतामतःछदो यस्य । वीजपुरे । दन्तीलुलिक पु० दन्ताए। उलुखलः कण्डनसाधन विद्यतेऽस्य ठन् । तापसमे दे स हि दन्तैरेव जीहाादीन् कण्डयित्वा खाद त । इनि । दन्तोलुखलीत्यपात्र । 'दन्त्य त्रि. दन्ते दन्तम्ले वा भव: यत् दन्नदन्त्यमूलयोर्जाते तवर्गादौ वर्ण । दन्तेभ्यो हित: यत् । • दन्त हितकारके । दन्दशूक पु० महित दशति दन्श-गर्थेि यङ्-ऊक । राक्षमे, सरीसृपे, स च । [दध्वा ! दन्भ दम्भ स्वा० पर० अक० सेट । दम्नोति अदम्भीत् । दम्हित्वा दन्भ संघाते चु० अात्म० अक० सेट । दम्भयते अददम्भत | दन्श दंशने भ्वा० पर० सक० अनिट । दशति अदाकोत् । दभ प्रेरण चु° उभ० सक० सेट दित् | दम्भय ति ते अददम्मत् त । दभ प्रपणे चु० उभ० सक० सेट, । दमयति ते अदीदभत् त । दभ्र न० दन्भ-रक् । अल्प', 'अदभदर्भामधिशय्य”ति भारविः । दम शमे दण्ड 'ध दि० शका० अक० सेट । दाम्यति व्यदमत्-अद मीत् | दमित्या दान्त्वा । दम पु० म०-६ज । दण्डे, बाह्येन्द्रियाणां ध्ये यविषय व्यतिरिक्त भ्यो निर्यत्तने, “निग्रहो बाह्यत्तीनां दम इत्यभिधीयते" इत्युक्त बाह्यन्द्रियव्यापाररोधे, विकारहेतु मनिधानेऽपि मनमः स्य ये, 'कुमितात् कर्मणो विप्र ! यच्च चित्त निवारणम् । स कीर्ति तो For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy