________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५५१ ]
दन पु० दध-न यम दे “छौडम्बराय दक्षायेति यमतर्पणमन्त्रः ।। दनु स्त्री० कश्यपपन्याम् दक्षप्रजापतेः कन्यायां दानवमातरि । दनुज पु० दनोर्जायते जन-ड | असुरे, दनुजस्व नुप्रस्तयोऽप्यत्र
(टांत) कुञ्ज, पर्वत नितम्ब, सानुनि, हातिशत् सङ्खयायाञ्च । दन्त पु० अन्तर्भावित न्यर्ये दम+तन् । चणसाधतभेदे । दन्तक ति दन्ते प्रसन: कन् । दन्तमार्जनोपजीविनि । नागदन्ते,
गिरिप्रदेशात् तिर्य वहिर्गत' पामणे च पु० स्वार्थ कन्
दन्तार्थ पु०। दत्तकर्षण पु० दन्तान् कर्षति कप-ल्य । जम्बीरे । दत्तकाष्ठ न० दन्तधावनार्थ काष्ठम् । दन्नधायनसाधने का । तत्
यस्मात् ५ ब० । विकङ्कतयक्ष पु० । दन्त च्छद पु. दन्ताम्छाद्य तेऽनेन छद-णिच्-घ ह स्वः । अोष्ठे (ठोट) दन्तच्छदोपमा स्त्री० दन्तदोष्ठ उपमीयतेऽनया अः । विम्बी
लतायाम् (तेलाकुचा) तत्फलेन हि अोठसादृश्य प्रसिद्धम् । दन्त धावन पु० दन्नान् धावयति शोधयति धाव-ल्य, । खदिरवृते।
गुञ्जकरञ्चे, वकले च । भावे ल्य ट् । दन्तशु हो । दन्त पत्र क न० दन्त इव शुभ्र पस दल यस्य । कुन्दपुष्ये । दन्तपुष्य न० दन्तय 'शुभ्न पुष्यमस्य । कुन्दे, कतकफले च । दन्त फल न० दन्त दूब शुभ्र फलम् | कतकफले । दन्तवत् फलमस्य ।
कपिस्थे पु० । पिप्पल्याम् स्त्री० टाप् । दन्तमूलिका स्त्री० दन्त इव शुभं मलं यस्याः कप । दन्तीवृक्षे । दन्तवक्त्र पु० दन्त प्रधान वक्त्रामस्य । कृष्णद्वेष्ये न्ट पतिभेदे । दन्तवोजक पु० दन्तवत् बीजानि यस्य । दाडिमे वृक्ष। दन्त गठ पु० दन्तान् श ठवि क्लेदयति च । जम्बीरे, कपित्ये कर्म रङ्ग',
नागरङ्ग च । चाङ्ग या चुक्रानिकायां स्त्री० । [दन्तराहनने । दन्ताघात पु० दन्तमाहन्ति प्रा+इन-अण् । निम्ब के | भावे घज। दन्तालिका स्त्री० दन्तान् अलति भ घयति, तेभ्यो वा पर्याप्नोति
अल+अण-खुल वा । वल गायाम् । (लागाम) ।
For Private And Personal Use Only