________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५५० ]
दविवादान्तर्गते दत्तवस्तुनः पुनरुपादानविषये "दत्त्वा द्रव्यमसम्यम् यः पुनरादातुमिच्छति । दत्ताप्रदानिक नाम व्यवहारपदं हि
तदिति नारदोत व्यवहारमे दे । दत्तात्मन् पु०दत्त आत्मा येन । “दत्तात्मा तु स्वयं दत्त" इत्यु के पुतभेदे । दतिम ति दानेन निर्दृत्तः दाति-कर्म च । दाननिर्वृत्ते ।
"माता पिता वा दद्याच यमद्भिः पुतमापदि । सदृश प्रीतिसंयुक्त
स ने यो दत्ति मः सुत” इयु को दत्तकपुत पु० । दद दाने धृतौ च भ्वा० प्रा० सक० सेट् । ददते अददिष्ट दददे । दद्रु पु० दद-रु । रोगभेदे (दाद) कच्छपे च ।। दद्रुघ्न पु० दद्रु हन्ति हन-ठक् । चक्रमई के । (दादमर्दन) । दद्रुण ति• दद्रु-अस्त्यर्थ न । दट्ठ-न हस्वञ्च वा । दटुरोगयति । दद् पु० दरिद्रा-ऊ नि । त्वगरोगोंदे (दाद्) । दध दाने धारणे च भ्वा० प्रा० सक० सेट् । दधते अधिष्ट । दधि न० दध-इन् । ( दद ) दुग्धविकृतिम दे, वस्त्रे च । धा-कि
हित्वम् | धारणकर्त्तरि ति । दधिकूर्चिका स्त्री० "दना सह पयः पक्कं स्त् स्यात्तदधिकूर्ति के"
व्य कायामामिक्षायाम् ( छाना ) । दधिस्थ पु० दधिवहर्णस्तिष्ठत्यस्मिन् स्या-क ४० । कपि थे (कएतवेल) । दधिपुष्पिका स्त्री॰ दधिवत् शुधं पुष्पमस्या: कम् । अत इत्त्वम् । श्वेतापराजितायाम् । कवभावे डीप । कोलशिम्बधाम् । दधिफल पु० दधिवत् द्रवः फलेष्वस्य । कपित्य । दधिमण्ड पु० ६२० । दनः मस्तुनि (मात) ख्याते पटार्थे । दधिसक्त पु० व० ब० | दध्य पमिक्ताः सक्तवः | दधिमिश्रितमक्त छ । दधिसार न० ६ त० नवनीते । दधीच(चि) पु. अथर्ष मुनेरौरसे कई मप्रजापति कन्यायां जाते मुनि
भेदे, कृत्रासुरवधार्थ यखास्थिमिः देयैर्य ज्न निर्मितम् । दधिचास्थि न०६न । तेन निर्मित त्वं न तत्त्वारोप: । वन तन्ना
म के हीरो च ।
For Private And Personal Use Only