SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५४८ दगडका स्त्री० दण्डकारण्ये जनस्थाननामके यने ।। दण्डकाक पु० दण्डाकारः काकः | द्रोणका के । दण्डकारण्य दण्डकनामन्टपतेर्देशे शुक्रशापाद् बनतां गते जनस्थान वने, तीर्थभेदे च । दण्डधर धार) पु० दण्ड धारयति ध णिच-अच् हस्वः अण, ___ बा। यमे, न्टपे, कुम्भकारे च । दगड हस्त लि। दण्डनायक पु० ६ त० । चतुरङ्ग सेनाध्यक्ष। [कनीतिशास्त्र । दण्डनीति स्त्री० दण्डोनीयते वोष्यते यया नी-तिन् । शुक्रादण्डपारुष्य न० दण्डे न पारुष्य यत्र । अष्टादशविवादमध्ये विवाद भेदे, राज्ञां व्यसनभेदे च | दण्डविष्कम्भ पु० दण्ड विष्कम्नाति विरुणद्धि वि+कन्भ अच् पत्वम् । दधिमन्यन काठभेदे ( घोलमोया खुटि ) । दण्ड टक्षक ए० दण्डाकारः पत्रादिहीनत्वात् वृक्षः । स्न, हीवृक्ष । दण्डादण्डि अध्य० दण्ड श्च दण्ड श्च प्रहृत्ये द प्रवृत्त युद्धम् क्रिया व्यतिहारे इच् समा० पूर्व पददीर्घः । परस्परदण्डकरणकप्रहार पर्वक' प्रवत्त युद्ध । दण्डाहत न० दण्ड नाहन्यते पा+हन-त । तक्रे (घोल) । दण्डित् पु. दण्ड+यस्त्यर्थे इनि । य मे, टपे, द्वारपाले, मञ्ज घोघे रवे: पाचरभेदे, जिनमे दे, दमनबृक्ष, चतुर्थाश्रमविशिष्ट, काव्या दर्शक रि कविमेदे च । दण्डधारके त्रि । स्त्रियां डीम् । दत्त वि. दा-क्त । विसृष्ट, त्यक्त', रक्षिते च । द्वादश पुत्वमध्ये पुत्त्रभेदे (दत्तक) वैश्यस्योपाधिमे दे । “भूति दर्तच वैश्यस्ये”तिस्मृतेः दत्ता याख्ये भगवतोऽवतारभेदे च । भाषे क्त। दाने, “दत्त सनविध प्रोलामदत्त घोडशात्मकम् । पण्य मूल्य मत स्तुद्या स्नेहान् प्रत्य पकारत: । स्वीणाञ्च नु नहार्थ च दत्त सप्रविध स्न त” मत्य के दानभेदे च न ० । स्वार्थ क न रखनास ख्याते “द द्यात् माता पिता वा य स एत्रो दत्त को भवेदित्य के पुतभेदे पु! दत्ताप्रदानिका न० दत्त या प्रदान पुनरादान मस्त्य छिन् ठन् । अटल For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy