SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५४८ ] येत् । स एव दक्षिणाचार: शिवोभूत्वा शिवा यजे"दित्य तो श्रा चारभेदे । [त्तिदक्षिणशब्दस्यार्थे । आहि दक्षिणाहीत्यत्व । दक्षिणात् अन्य दक्षिणा आति । प्रथमापञ्चमीसप्तम्यर्थत्तेदिगदेशदक्षिणापथ पु० ७त । कन्चवदवन्तिनगरीमतिक्रम्य दक्षिणदि-- ग्वति देशभेदे । दक्षिणामूर्ति पु० क० । म पुंवद्भावः । शिवस्य मूर्तिभेदे । दक्षिणायन न• दक्षिणयामयनम् गमनं, तत् यस्मिन् काले वा । - कर्कट रविसंक्रमण, तदादिघण्मासे काले च । दक्षिणारुम पु दक्षिण भागे अरुण मस्य । व्याधक्कत दक्षिणाङ्गवणे म्गे दक्षिणावर्त्त लि. दक्षिणे आवर्तते अावृत-अच् । दक्षिणावृत्तियुक्त पदार्थ “दक्षिणावर्त शङ्खोल्य” मिति नाटकम् । दक्षिणम्मन पु. दक्षिण इम्म व्रण यस्य नि० अनिच | व्याध कृतब्रणयुक्तदक्षिणाङ्गके मृगे। दक्षिणीयोऽयत्र । दक्षिण्य लि. दक्षिणामहति यत् । दक्षिणाहे ऋत्विगादौ । छ ! दग्ध त्रि० दह-त । भभीकृते । कत्तणे न० ।। दग्धरुह पु० दग्धोऽपि रोहति रुह-क | तिल कवृक्षे, भस्मरोहायाञ्च । दग्धिका स्त्री० कूत्मिता दग्धा मि ते कन् । (पोड़ाभात) दग्धान्ने । दग्धा+खार्थे कन् अतत्त्वम् । दग्धावृक्ष । दग्धेष्टका स्त्री० कर्म । झामके (झामा) । दध त्यागे पालने च वा. पर० सक० सेष्ट इदित् । दङ्घति अदङ्घीत् । दध धातने स्वा० पर० सक० मेट् । दन्नोति अदाधोत्-अदघीत् । दण्ड दण्डपातने अद० चुरा० उभ० स० सेट् । दण्डयति-ते अददण्डत्-त । दण्ड न० न० दण्ड-अन् । लगुड़े (लाठि)। व्यूहभेदे, प्रकाण्ड अश्व, कोणे, मन्थन दण्ड, सैन्ये च पु० दम्यतेऽनेन दम-ड तस्य च नेत्त्वम् । घटिपलात्मके काले, भूमिमानभे दे, (काठा) स्वानुचरे पु० ! रण्ड-भावे घज। अपहाररूपे राज्ञां चतुर्थोपाये । दण्ड-कर्तरि अच। यमे छु । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy