SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५४७३ दंशन न० दन्श-माने ल्युट । दन्तादिना खण्डने । करण ल्युट । वर्मणि । दंशित वि० दंशः वर्म संजातोऽस्य । तमन्नाहे तवमति। दंष्ट्रा स्त्री० दश्यतेऽनया दन्श-ष्ट्रन अजा० न ङीष् । दन्तम है दन्त पसिहयप्रान्नस्थायां द्विगुणाहतायां दन्तावलौ । दंष्ट्रिन् पु० दंष्ट्रा+अस्त्यर्थे नि | शूकरे म च । दंष्ट्रायुक्त विका दक्ष वृड्वौ शीघार्थ च भ्वा० अात्म० अक० सैट, दक्षते अदक्षिष्ट । दक्ष त्रि० दक्ष-अच् । निपुण कार्य कुशले, शिक्षिते, अनलसे च कु. कुट, शिववृषे, मुनिमे दे, ब्रह्मणः दक्षाङ्गाज्जाते प्रजा: पतिभेदे च पु० । [दक्षजादयोऽन्यत्र व । दक्षकन्या स्त्री० ६ त| अश्विन्यादिताराप्रभतिषु पञ्चाशत् संख्य काम् । दक्षिण पु० दच-इनन् । सर्वनायिकासु समानुरागे नायकमे दे । मध्य देशात् दक्षिणे देशे शरीरस्य दक्षिणभागे च । अनुत्तरे सरले, परच्छन्दानुवर्तिनि अपामभागस्थे श्रौदार्या वति च त्रि। दक्षिणकालिका स्त्री० दक्षिणचरमेन शिवहृदयारूढायां कालिकायम दक्षिणतस् अव्य ० दक्षिण+अतसु । दक्षिणे देशे दिशि वा । दक्षिणपूर्वा स्त्री० दक्षिणपूर्व योरन्तराला दिक् व° | अग्निकोण विदिशि । [तन्त्रोक्त याचारभेदे च । दक्षिणमार्ग पु० कर्म। पिटयानरूपे कर्मिणां गतागत खरूपे मार्गे दक्षिणस्थ पु० दक्षिणे तिथति स्था-क | सारथौ । दक्षिणा अव्य० दिगदेपत्ते दक्षिणशब्दात् प्रथमापञ्चमीसप्तम्यर्थ याच् । प्रथमाद्यर्थविशेषिते दक्षिणदिग्देशार्थे । याम्यदिशि, यज्ञशेषे कर्मण: साङ्गतार्थं देये द्रव्य, यजपत्याम्, "अध्वरसेव दक्षि ”ति रघुः । प्रतिष्ठायाम्, दक्षिणकालिकायाम्, रुचिप्रजापतेः कन्यायां, परिक्रयद्रव्ये, नायिकाभेदे च स्त्री० । दक्षिणाग्नि पु० कर्म० । अन्वाहार्य पचनाख्ये यज्ञियाग्निभेटे । दक्षिणाचार पु० कर्म० । “स्वधर्मनिरतो नित्य पञ्चतत्त्व न पूज For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy