________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
t,५४६ त्वरितोदित वि• त्वरित शीनं यथा तथोदितसुच्चारितम् बद-क)
शीघ्रोच्चारिते। त्वष्ट पु० त्वलू-नन् । देवशिल्पिनि विश्वकर्मणि, बादशादित्य मध्य'
श्रादित्य दे, तक्षणकारिणि (कुतार) वर्णसङ्करभ दे, चित्लानक्षत्र च । त्वादृक्ष ति ० तवेव दर्शनमस्य क्स । त्वमइये, ट । तादृशः । किम् ।
तादृक् । एतादृगप्यतार्थे । वाष्ट्र पु० वटु रपत्यम् । वृत्तासुरे संज्ञानाम्यां सूर्य पत्न्याम् स्त्री० ।
डीप । त्वष्टा देवताऽस्य कण चित नक्षले। विष(षा) स्त्री० विघ-सम्म०किम् वा टाप् । दीप्तौ । विष दीप्तौ भ्वा०उम अक अनिट । विषति ते । अत्विषत् अत्विक्षत त्विषांपति पु० त० च्यलकम० । सूर्ये । सर छद्मगतौ भ्वा० पर० सक० सेट । सररि यत्सारीत् । सरु पु० मर-उ । खड्गमुष्टौ ।।
थ पु० थुड-ड। पर्वते, भयवारके, व्याधि दे, भयचि भक्षण च ।
रक्षण, मङ्गले, भये च न० । थुड संवृतौ तु कु. पर० सक० सेट । धुडति यथुडीत् ! थुत्कार पु० थुदित्यव्यक्त शब्दस्य कारः क-घ । निष्ठीवन त्यागा
नुकरणशब्द । युर्व बधे भ्वा० पर० सक सेट थूर्व त अथर्वीत् । धूर्तः ।
द पु० दा-टैप-वा क । पर्वते, दत्ते' खण्डने च । भार्थायाम् स्त्री.
दातरि लि० दे ! व: पतिर्विदुषी"ति नैषधम् । दंश पु० दन्श-अच् । वनमच्चिकायाम् (डाय) दन्श-करपादो
घञ् । कर्मणि, मर्मणि, दो, खण्डने, सांधाते, दन्ते च ।
For Private And Personal Use Only