SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir t,५४६ त्वरितोदित वि• त्वरित शीनं यथा तथोदितसुच्चारितम् बद-क) शीघ्रोच्चारिते। त्वष्ट पु० त्वलू-नन् । देवशिल्पिनि विश्वकर्मणि, बादशादित्य मध्य' श्रादित्य दे, तक्षणकारिणि (कुतार) वर्णसङ्करभ दे, चित्लानक्षत्र च । त्वादृक्ष ति ० तवेव दर्शनमस्य क्स । त्वमइये, ट । तादृशः । किम् । तादृक् । एतादृगप्यतार्थे । वाष्ट्र पु० वटु रपत्यम् । वृत्तासुरे संज्ञानाम्यां सूर्य पत्न्याम् स्त्री० । डीप । त्वष्टा देवताऽस्य कण चित नक्षले। विष(षा) स्त्री० विघ-सम्म०किम् वा टाप् । दीप्तौ । विष दीप्तौ भ्वा०उम अक अनिट । विषति ते । अत्विषत् अत्विक्षत त्विषांपति पु० त० च्यलकम० । सूर्ये । सर छद्मगतौ भ्वा० पर० सक० सेट । सररि यत्सारीत् । सरु पु० मर-उ । खड्गमुष्टौ ।। थ पु० थुड-ड। पर्वते, भयवारके, व्याधि दे, भयचि भक्षण च । रक्षण, मङ्गले, भये च न० । थुड संवृतौ तु कु. पर० सक० सेट । धुडति यथुडीत् ! थुत्कार पु० थुदित्यव्यक्त शब्दस्य कारः क-घ । निष्ठीवन त्यागा नुकरणशब्द । युर्व बधे भ्वा० पर० सक सेट थूर्व त अथर्वीत् । धूर्तः । द पु० दा-टैप-वा क । पर्वते, दत्ते' खण्डने च । भार्थायाम् स्त्री. दातरि लि० दे ! व: पतिर्विदुषी"ति नैषधम् । दंश पु० दन्श-अच् । वनमच्चिकायाम् (डाय) दन्श-करपादो घञ् । कर्मणि, मर्मणि, दो, खण्डने, सांधाते, दन्ते च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy