________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अग्रणी स्त्री तीणि एतानि कर्बुराणि यस्था डीप तस्य न । (सजा' ,
रुलोम) श्वाविलोमनि । त्व त्रि० तन-विच अनच वः भिन्न अन्यस्मिन्नर्थे सर्वनामायम् । . त्वपञ्चक न० त्वचः पञ्चकम् । “न्य पीधोदुम्बरा श्वस्य शिरीशप्लचपा
दपाः पञ्चैते क्षीरिणो वृक्षास्तां त्वक् पञ्चक मतमित्य के न्यग्रो
धादिवल कले। त्वपत्र न | त्वगिव पत मस्य | गुड़त्वचि (दारचिनि) तेजपत च ।
हिगुपत्नयां स्त्री० डीम् । खपुष्य न० त्वचः पुष्यमिव । रोमाञ्च। किलासरोगे पु० स्वी.
___ स्त्रीत्व डीम् । त्वन काय भा० पर० स० वेट । त्वक्षति अत्व तीत् अत्वाचीत् । त्वक्ष संतो भ. ० पर० सक० सेट् । त्वक्षति अत्वक्षीत् । त्वक् पार पु० त्वचि, त्वक् वा सारोऽस्य | वंश, गुड त्वचि च (दारचिनि) स्वग्गन्य पु० त्वचि फलवलकले गन्धोऽस्य । नारङ्गे, जम्बीरे । त्वग्दोषान्त पु० स्वग्दोधस्यान्तो यस्मात् ५ब० । हस्तिकन्द । त्वच संघरण तु पर० स० सेट । त्वचति अत्वाचीत् अत्वचीत् । त्वच चा) स्त्री० त्व व संपा. किर वा टापू । वल्कले, चर्मणि
गुड़त्वचि च । त्वच न० त्वच-अच् । चर्मगि, पलकले, त्वक् पत,' च (तेजपात्) { त्वचिसारपु० त्वचि सारोऽस्य हलदन्ता सप्तम्या अलक । वंशे । त्वत् ति • तन-किप अनो वः तुक च | अन्यार्थं सर्वनामायम् । त्वन्च गतौ भा०पर०सक ० सेट् । तञ्चबि अतञ्चीत् । तञ्चित्वा तक्वा । त्वन्च सङ्कोचे रुपा०पर०सक वेट । त्वनकि अत्यञ्चीत् अत्वासीत्
__ मतान्तरे कावेट अन्यत्र सेट । वर वेगे भा० च्यात्म अक ० सेट घटा० । त्वरत अत्वरिष्ट । णिच् -
त्वरयति । त्वरा । त्वरा स्त्री॰ त्वर-अड्ः । वेगे, अभीष्टलाभार्थ विलम्बासहने च । त्वरित न० खुर-क्त । शीघ्र । तइति लि।
For Private And Personal Use Only