SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४४ 1 त्रै पालने भ्वा० प्रा० सक० अनिट् । तायते अतास्त । गुणिक दि० तिगुणार्थ प्रय छति विगुण पहीलमेकगुण प्रयुक्त "तत्प्रयच्छति गद्य मि" ति ठक् । एकगुण दत्त्वा तिगुण ग्र हीतरि बाईघिकमे दे । वैगुण्य न० त्रयाणां गुणानां सत्वरजस्वमसां समाहारः ततः खार्श ___ष्यञ् । सत्त्वादिषु गुणषु 'गुण्यविघया वेदा' इति गीता । गुणतयकार्य पुण्यापुण्य कर्मफलयुक्त संसारे च । वैध न० तिप्रकारम् । ति-धमुज । तिप्रकारार्थ । त्रैलोक्य व तयाणां लोकानां समाहारः ततः खार्थे यज । वर्गम य॑ पातालात्मके लोकतये । चैलोक्यविजया स्त्री० त्रलोक्य विजयते सेवने स्वाधीन करोति वि+जि-अच् । भङ्गायाम् ( भाङ) । चैविद्य पु० तिखो विद्या: समाहृताः ऋग्यजु: सामरूप स्त्रिविदा तदधीते वेद वा अण वेदत यामिन्न । त्रैष्टुभ न० तिष्टु बेव खार्थे अण्ण । एकादशाक्षरपादके छन्दोभ दे । बोटि(टी) स्त्री० चु० बुट-दु वा डीम् । कट्फले, चचार (पक्षिर ठो ठ) पक्षिभेदे मत्स्यभेदे च । त्रोत्र न० तै-उत । गवादिताड़ने (पांचनि) लगुडे । चौक गत्यां भ्वा० अात्म० सक० सेट् । तौकते अतौकिष्ट । णिच् । ___अततौकत् त । चाम्बक पु० तीणि अम्बकानि नेतण्य स्य व्युत्पत्तान्तर वाचस्पत्य । शिवे । कचित् भाषायामपि इयडादेशस्थेष्टत्वात् ति यम्बकोऽप्यत “ति यम्बक संयमिन ददर्श”ति कु० । बाम्बकस ख पु० ६त० घसमा ० कुवेरे । ब्राहस्वयं पु० लयाणामहा तिथीनां स्पर्शी यले कस्मिन् सौरदिने । तिथित यस युक्त एकस्मिन् सौरदिने । ग्रहस्पश पु० तीणि अहानि वारान् स्प गति स्पश-कन् । वार वयस्पर्श कारिण्यामेकायां तिथौ ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy