________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ५३५ ]
बोयसूचक पु० तोय तोया सूचयति रवेण सूच-एव न । भेके तोरण पु° न० तर-युच् । पहिारे, स्तम्भोपरिस्थे सिंहाकारे काठे
हारवाहमागे च | कन्धरायां न० [वा । तोलकमान । तोल पु० न० तुन्त-अन् । गुञ्जाथी तिपरिमाणे कर्ष | खार्थ कन् खुल तोर्य न० ये मुरजादौ वाद्य भवम् अण । सरजादिध्वनौ । तौर्यत्रिक न० 'श्रयः परिमाणमस्य कन् तौर्यो पलक्षित निकम् ।
नृत्य गीतबा द्यप समुदिते ॥ "बनेऽपि जोर्य विकमि ति नैषधम् । तौलिक पु० शुल्या जीवति ठक् । चिलकरे । त्वज हानौ दाने च भ्वा० पर० सक० अनिट् । त्यजति छत्याक्षीत् । त्यद् लि. त्यज-यदि डिच्च । तच्छब्दार्थ “योवा स्योका भवाम्य
हमि ति वेण्याम् । त्यागिन् त्रि. त्यज-घिगुन् । दानारि, भूरे, वर्जनशीने, कर्म फल'
त्यागिमि च “यस्तु कर्म फल त्यागी स त्यागीत्यभिधीयते" इति गीत चक गतौ भ्वा० अात्म० सक० सेट् । सकते अतकिष्ट । नख गतौ वा ० पर० स० सेट । लखति अनखीत् अलाखीत् । बख गतौ खा० पर० सक० सेट इदित् । लहति अनहोत् । लग गतौ स्वा० पर० सक० सेट इदित् । लङ्गति अबङ्गीत् । बद चेष्टायां भ्वा० पर० क० मेट इदित् । बन्दति अवन्दीत् । त्रम न जायां भ्वा० प्रा० अक० वेट वा घ० । लपते अत्तपिष्ट अ--
लप्त | णिच् । लपति पयति । त्रपा। त्रपा स्त्री० लप-भावे यड्। लज्जायाम् । कच् । कुलटायाम् । कुले कीर्ती च ।
[मीसके, रङ्गे च । त्रपु न० अग्निं दहा लपते लज्जते व लज्जया द्रवीभवति या नपुटो स्वी० लप-उटङ् गौरा० डीष । सूक्ष्म लायाम् | त्रपुष वी० लपते किम् वम् उप-दाहे क क० | कर्कटीच गौरा०
जोम् । (योरा) (शशा) ख्याते वृधे । नाम न० लप-उचि । रङ्ग । दव न० सी० बथापामवयव; लयोऽवयवा येषां वा अयच् । लिव
For Private And Personal Use Only