________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५३६ ।
संख्यायाम् “रणत्रयमपावत्यति मनः स्त्रीत्वपक्ष की । "असौ नरशिखिवयो" ति माघः । वित्व सयाविशिष्ट त्रि. स्त्रियां डीम् । कगादिवे दलये, “त्रयोव नीताङ्गगुणेन बिस्तर” मिति
नैषधम् । ब्रह्मादिमूर्ति लये, पुरन्धधाम्, सुमतौ, सोमराजोट क्षे च । चौधम्म पु० या वेदलयेण विधीयमानो धर्म ० शाक० । वैदिके
धर्मे ज्योतिष्टोमादौ । त्रयोदशन् नि नयश्च दश च, अधिका वा दश । बाधिक दशस--
क्यान्विते । तत्पूरण तु डट । व्योदयः लि. | चन्द्रस्य त्रयो दशकलाक्रियारूपे तिथौ स्त्री० डीप
नसत त । ‘त्रत तौ महे निषेधे च चुरा उभ० स० मेट । बस यति ते अतित्रस मासे वा० चुरा० उभ० पक्ष म्वा० पर० अ० सेट ददत् ।
त्रसयति ते वसति इतनसत् त अत्रसीत् ।। बस भये वा दिवा. पने भ. फणा. पर० अक० सेट् । वसति
त्रस्यति अत्रसीत् अत्रामीत नसतः तत्वसतुः । त्रस न० लस-भये धजर्थे क | वने । बस तौ च । जङ्गमे लि. । त्रसरेणु पु. लसः चलो रेण: क. | "जालान्तरगते भानौ सूक्ष्म
यदृश्यते रज: । प्रथम तत्प्रमाणानां लसरेणु प्रचक्षते” इत्यु के गवाक्षान्तर्गतसूर्य किरणेषु दोधूयमान परमाणुघटकात्म के घणु क्र.
वयात्म के रजगि त्रस्त वि. वस-क्त | मीते चकिते | शीघ्र न । चन लि. लस-न । भीरौ लापशीले । बापुष वि० लघुघा नित्तम् अण् । रङ्गमये पालादौ । त्रायन्ती स्त्री० ले-सस्प० किप वा अयति भा. टू-ई-बा घट !
(पला) ख्यातायाम् लतायाम् । त्रायमाण स्त्री० त्रायते - शानच । (बला) ख्यातायां लतायाम् । त्रि त्रि० ब० व • तृ-डि । लित्वसंख्याविशिष्टे । स्त्रियाम् विना देश !
तिस्त्र इत्यादि। त्रिंग वि• वियत् + पूरणे डट । लि शत्पूरणे, विशत्तमे, "वि.
For Private And Personal Use Only