________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३४
तेलम्याता स्त्री० तिलस्य पातोऽत्र ज नि० मुम्च् स्खधायाम्, तदुपलक्षिते श्राझे च ।
[गन्ध-व्यभेदे । तैलसाधन न. तेलं साधयत्यनेन सिध-णिच् -ल्य ट (काकला) । तैलोन त्रि. तिलानां भवन छत्र ख । तिलभवनयोग्य होते। ष पु. तिष्य नक्षत्र युना पौर्णमासो तैषी सास्मिन् मासे व्यण । चान्द्रपौषमासे ।
[पौषस्य पौर्णमास्याम् । तैषी स्त्री० तिष्यण नक्षत्रए युक्ता पौर्णमासी अण । चान्द्रतोक न० सौ. तु-क तस्य नेत्त्वम् । अपत्य, पुत्र दुहितरि च | तोटक न• बादशाक्षरपादके छन्दोभे दे। [अनुतोड त । तोड अनादरे भ्वा० पर० सक० सेट तोडति अतोडीत् । णिच । तोडीरी) स्त्री तुड-अच् नारा० डीप वा डस्य रः । रूनामख्याते तेलसाधने धान्य दे ।
[चालनदण्ड च । तोत्र न० तुर-धन् । गवादिताडनदण्डे ( पाचुनि ) गजादि तोदन नतुद्यतेऽनेन ल्यु ट । तुण्डे मुखे । भावे ल्य ट । व्यथायाम । तोमर पु० न० तु-विच तोतो नियतेऽनेन - अच, हस्तक्षेप्ये
शल्याने दण्डाकारेलमेटे (रायांश)। तोमरिका स्त्री० तोमर+मंज्ञायां कन् । आइक्याम् । [नन च । तोय न० सौ० तु विच तो पूर्षे याति या-क । जले पूर्वापाढ़ातोयकामा तोय जामयते झन अण । जल तसे । जलाभिनाके त्रि. तोयक छ न जलमालपान हमे व्रतभेदे । जलदातरि त्रि. तीयद पु० तोय ददाति दा+क | भेघे, मुस्तके च । एते न । तोयधि पु . सोयानि धीयानल धा-कि | समुद्र तोयनिध्यादयोऽप्यत्र । तोयपिप्पली रहो. तो पिलीव । (कांचड़ा) शाकदेदे लागल्याम् । तोयसुमो रुनी तोयेन बहुजलदानेन पुण्याण्यस्याः । पाटला दृच्च ! तोरप्रसादन पु० तोय प्रादयति फलयोगेन प्रद-णिच् ल्य ।
कत (मितव्य) । ती माला रजी० तोयप्रधान फल यस्याः। दूर्वारी कर्क टीभेदे । ते यत्रो बली सोयसनिहितस्थाने वल्ली । कारवेल (उच्छ) ।
For Private And Personal Use Only