SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५३ ] तैतिल पु० गण्डक पशौ । ववादितश्चतुर्थे करणे न० | तैत्तिरीया स्त्री० तित्तिरिभ्योऽधिगता छ । यजुर्वेदीयशाखाभेदे कृष्णयजुषि । याज्ञवल्क्य ेन हि गुरुतोऽधीत्य तेन सह विवादे मूर्त्तिमानेव यजुर्वेद उङ्घान्तः तत्रत्याश्वान्य े तस्यान्त ेवासिनस्तितिरिपक्षिरूपं ष्टत्वा तं भक्षितवन्तस्तभ्यस्तित्तिररूपेभ्य एव विप्रेभ्यो या शाखा ग्टहीता सा तैत्तिरीया भाखेति पुराणादौ प्रसिद्धम् । तैत्तिरीय(a) वि० तैत्तिरीयां शाखां वेत्तप्रधीते वा ठक् कन् वा तैत्तिरीयशाखा ध्यायिनि । तैमिरिक न० तिमिरं नेत्ररोगभेदः ग्रस्वास्य छन् । नेत्ररोगभेदयुक्त । तैर्थिक तो दर्शनशास्त्रं कृतमनेन ठक् । शास्त्रकारे कपि - 3 कणादादौ । तैल न० fिants frकारः काण । “तिलादिनिग्धवस्तूनां स्नं हस्तैलसुदाहृत”मित्य ुक्त े तिलङ्घर्षपातसीप्रम्टतीनां स्निग्धवस्तूनां स्न ेहरूपें विकारे । (तेल) सिके च (शिलारस ) | - तैलकार पु० तै ं करोति स - अस् ( तेली ) ( कलु ) इति प्रतिद्ध वर्णसङ्करे चाक्रिके तैलिनि । तैल किड न० ६० (काट) इति ख्याते तलमले (खल) पिण्याके च । सैलङ्ग पु० श्रीलं तु समारभ्यं चोलेशान्मध्यभागतः तैलङ्गदेशो देवेशी त्युक्त े देशे । तत्रस्य जने ब० ब० । → तैलधान्य न० तैलोपयोगि धान्य ं सतुषं शस्यम् | तिलातसी च तोरी : (डी) च विविधापि सर्षपः । द्विधा राजी खसञ्चैव वीजं कौलुम्भसम्भवम् । एतानि तैलधान्यानीत्यक्त ेषु तिलादिषु । ७ सैल वर्ण पु० तैलाक्तमिव पर्णं यस्य मध्यपदलीपि स० । ग्रन्थिपर्खुष्टुते | तैलपा स्त्री० तैलं पिबति पा - रु । (तेलापोका) कीटने दे । तेलपायिका डी० पा - खुलईत ० । (तेलापोका) (आरला कीटभेदे) | तैलफला खो० त'लं फले यस्याः । इङ्गुदी उच्च, त्रिभीव च । तेलभाविनो खो० तैलं भावयति चु० · भू - शुद्धौ खिनि जातिपुष्पब े a तत्पुत्र्य ेण वाचित ं हि गन्वतैल ं भवति । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy