SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ५३२ । तेजवती स्त्री तेजनं तेजः ग्रस्त्यर्थे मतुप मस्य यः । गज पिप्पल्याम् । रोजस् न० तिज-असन् । उष्णा स्पर्शवति अग्नबादी द्रव्यभे दे सांख्यमते शब्दस्पर्श तन्मात्रसहिताद्रपतन्मात स्थिते भूते दीनौ प्रभावे, पराक्रमे, बीर्या, नवनीतोद्भवे-चतादा, तापके ज्योतिषि सूर्य्यादौ, शरीरकान्तै, सुवर्णादा-धातुद्रव्ये, मज्जान, पित्त, "अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् प्राणात्ययेऽप्यसहन नत्तेजः समुदाहृतमित्युक्त अपमानादेरसहने "तेजो निसर्गज सत्व वाजिनां स्फु रणं रज इत्यु न अश्वानां स्वाभाविके बले) चैतन्यात्म के परमज्योतिषि ब्रह्मणि, सांख्योत सत्वगुणे च ।। तेजस्वती स्त्री० तेजस्अस्त्यर्थे मतप् मस्य वः । गजपिप्पल्याम्, ___चव्य, (च) महाज्योतिमत्यां वह : पुर्य, (तेजबल) वृक्षभेदे च । तेजस्विनी स्त्री तेजस्+विनि | तेजोय क्तायां स्त्रियां, ज्योतिष्मत्यां ___ लतायाम् (तेजयल) तेजः फलायाञ्च । तेजीयस् वि० तेजस्विन्+अतिशायने ईयसुनि विनेर्नु क् | तेजोयुक्त "तेजोयसां न दोषाय वहः सर्वभुजो यथेति झागतम् । तेजोमन्य पु. तेजो मष्याति मन्थ-अण् । गणिकारिकायाम् । तेजोमय त्रि. तेजस्+प्रचुरार्थे मयट । तेजःप्रचुरे तेजःप्रधाने ज्योतिर्मये च । स्त्रियां डीप । 'तेजोमयी वागि” ति श्रुतिः । तेज मात्रा स्त्री तेजसा सत्त्वगुणानां मालांऽशः । इन्द्रियेषु भूतानां सात्विकांशेभ्य एव ते प्रामुत्पत्तिः सांख्यसिहा । तेप कम्प, च्य तौ च भा. ग्रा० अ० सेट । तेपते अतेमिट । तेम पु० तिम-धञ् । याद्रीभावे । तेमन न० तिम-ल्युट । अाकरण । कर्मगि ल्यू ट । व्यञ्जने । ते व क्रीड़ ने भा० प्रा० अक० दोट् । तेवते ते विष्ट । तेजस म० तेजसोविकारः । अण । एते, धातुद्रव्य च | सासयोलो सत्वगुणोत्पन्न वि०। तेजसावर्तनी स्त्री०तै जम् धातु हव्यमावर्त्य तेऽत्र प्रा-वृत णिच्-त्रा धारे लुट, डीप । भूघायाम् । (सुची) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy