SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५३१ टप प्रोगाने स्वा० पर० सक० सेट् । तृप्नो त अतीत् । टप सन्दीपने प्रीणने च वा चुरा०उभ० पक्ष भ्वा० पर०सक० सेट् । तर्मयति ते तर्पति अततर्पत त अतीतृपत् त | अतीत् ।.. टप प्रीण ने दि० पर० सक० बेट । तृष्य ति अतपोस्-अत्रामीत यतार्मोत्-अतृपत् । टप प्रीयाने तु० सु० पर० सक० सेट । तृम्मति अतीत् । टमि स्वी० तृप-तिन् । अतिशयभत्तणेन भक्षणेच्छानिवृत्तौ । तफ प्रीणने १० पर० सक० सेट । तफति । अतीत् । त(त्रिफला स्त्री० बयाणां फलानां समाहारः वा सम्प्रसारणञ्च । हरितक्यामल कीवयस्थारूपफलत्रये | तघ तृष्णायां दिवा ० पर० सक० सेट । तृष्यति अतृप्रत् अतीत् । तपाषा) स्त्री. तृष-किए । मागुरिमते हलन्त त्वात् वा टाम् । तृष्णायां, स्मरपुत्रधाम, लाङ्गलिकीच च । तुषाभू स्त्री० ६त । लोमनि हृदयस्थे स्थानभेदे । तुषित त्रि० तृषा जातास्य तार० दूतच् । तृष्णान्विते । टशणज नि टप-नजिङ् | सृष्णायुको लुब्धे च । कृष्णा स्त्रो० टप-म किञ्च । पिपासायां, लोभ, अप्राप्ताधिनाधे च ! टणा क्षय पु० सृष्णाया लोभस्य क्षयो परमात् ५ ब० । शमे, “दृष्ण! क्षयसुखदेते नार्हन्ती”ति स्मृतिः । सह हिंसे तु. पर० सक० वेट । टहति अत होत् अट क्षत् । । रह हिंसे वा चु० उ० पक्ष रुधा पर. सक. वेट् । तर ति ते टणेदि अततहत् त अतीटहत-तअतहीत् अक्षत् । तु तरी अपने अभि मवे च भ्वा० प० सक, मैट । तरति अतारीत् । तेज निशाने पालने च भ्वा० पर० सक० सेट् । तेजति यतेजीत् । तेजपाल पु० तेज कर फलं यस्य । (तेजवल) चभ दे । तेजन पु० तेजयति शस्वमग्निं या तिज-णिच्-ल्य । वंशे मुझे च । संज्ञायां कन् | शराभिधे टणे, माया, ज्योतिम त्याञ्च स्त्री० डीम् । तेजपत्र न २ तेज-अच् तेज पत्रं यस्य | त्वचे (तेजपाता) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy