________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५३. ]
न० टह नक हलोपश्च । नडादौ, खटे (खड़) । टण काण्ड न० टणानां समूहः दूर्ग काण्ड व् । टणसमहे । वण केतु पु० हण घु केतरिय ठत्वात् । वंशक्ष, तालहर, असा
रत्व न झुणगुमटणध्वजावयत्र । हणजाति स्त्री० टणमेव जातिः | उल पादौ (खड़)। वाद्रम पु० टजातीया टुमा असारत्वात् शाक० । नारिकेले,
ताले, गुवाके, ताल्यां, के तक्या, खजरे, खजूर्याञ्च। तृणधान्य न हणमिव धान्य अक्ष्य त्पनत्वात् शाक० | नीवारे
श्यामाकादौ च । लणराज पु० टणेघ राजते राज-अच् ६त ० दच बा । तालक्षे । रणवीज न० त०। स्यामाके धान्य । तणसारा स्त्रो. हणमेव सारोऽस्याः । कदल्याम् तस्या: सर्वथाऽसारत्वात्तथा त्वम् ।
[धारपत्र युके रणभेदे । टणक्षु पु० टणमिन्दुरिव तीक्षाधारत्वात् । वल्ल जायाम् तीक्षा तणीकस् न० टपनिर्मितमोकः । तृणनिर्मिते ग्टहे (खडे रघर) । तृणोषध न० टणात्मकमौषधम् । एलयालु काख्ये गन्धद्रव्य । टण्या स्त्री० टणानां समूहः पाशा० य । टणसमूहे। रतीय त्रि० त्रयाणां पूरण : लि+तीय सम्प्रसारणञ्च । त्रयाणां परण
येन त्रित्वसंख्या पूर्य ते तस्मिन् पदार्थे । नपुंसके क्लोवे । तृतीयप्रकति स्त्री० स्त्रीपुंनावमेच्य हतीया प्रकृति: प्रकारः । हतीया स्त्री० चन्द्रमण्डलस्य तृतीयकलायाः सूर्य मण्डलमवे शनि
मान्यतररूपक्रियात्मिकायां तिथौ । [विवार कष्टे शेवं । तृतीयाकृत त्रि. हतीय कृत' त्रिगुणार्थे वतीय+डाच्+क-क्त ।
द अनादरे रु० उभ० सक० सेट । टणत्ति टन्त । अतहीद__अटदत् ध्यतार्दिट । तहि त्वा-टत्त्वा | टनप (म्प) प्रोणने तु० पर० सक० सेट् । टपति टम्मति चटम्पोत् ।
नफ(म्फ) प्रीणने तु०प्र० सक० मेट स्फति तम्फति अत म्फीत् । तन्ह हिंसे तु० प० ना० सेट् क्ता वेट । तृहनि अतृहत् ।
For Private And Personal Use Only