SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५२८ तूल पु० न० । 'ठल-क | कार्पासभेदे ( तुला ) "लराशिमियानन* __ इति सरतिः । आकाशे, (तुंद) वृक्षभेदे च न० । कास्यां स्त्री । स्वार्थे कन् अनव न० । तूलकार्मुक न० त० । तुलस्फोटनार्थे धनुधि । तुलचापादयोऽयत्र । तुलनाली स्त्री० ढलनिर्मिता नाली । पिञ्जिकायाम् (पाइज) स्वार्थ कन् अलवार्थे । तलपिचुपु०पिच-मईने कुन ठूलप्रधान: पिचुः । ढलवृक्ष (तुलारगाछ) तलक्ष पु० तुलसाधन वृक्षः शाक० । शाल्मलिन। तृलि(लो) स्त्री० ढल-इन् वा ङीप् । चित्रमाधने खनामख्याते पदार्थ तूलिका स्त्री॰ ढल+अस्यर्थे ४न् । (तोषक) शय्योपकरणभेदे ढल यति राव ल । चित्रसाधने (ढली) द्रव्ये "उन्मीलित ढलिकयेव चित्र"मिति कु० सुवर्णादेरावर्त नपरीक्षोपयोगिपदार्थ बीरणादि शलाकायाञ्च । तूलिनी स्त्री • ढलइनि । पालमलिक्ष ।। तूलिफला स्त्री॰ ढलि ढलवत् फल यस्थाः । शाल्मलिटो । तृवर पु. तु-वर दीर्घश्च । कालेऽजातफ्टङ्ग गयि, अतातश्मश्रुके पुरू, कपायरसे च। तद्दति वि० । आढ़यां, सौराष्ट्रमत्तिकायाञ्च स्त्री० डीप । तूष तुष्टौ भ्वा० पर० सक० सेट् । तूपति अतूपीत् । तूषणोंशोल वि. तृष्णों शील यस्य । मौनावलम्बिनि । तूष्णीक त्रि. तूष्णीं शीलं यस्य शीलेऽर्थ कन् मलोपश्च, मौनावलम्बिनि । तूष्णीम् अव्य • तूप-नीम् | मौने । अकच्प्रतिरूपे कामि । तूष्णी. कामप्यत्र । तूस्त न० तुस-तन् दीर्घश्च । जटायां, संहत के शेप, धूलो, सूक्ष्म च । क्षर गतौ भ्वा० पर. सक० सेट् । टक्षति अटक्षीत् । हरण मक्ष तना० उभ० सा० सेट् । टणोति तो त तृणुते-तर्णते ! व्यतीत् अतर्णि । तणि त्या-टण्टा । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy