SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५२८] तुष पु०तुष-क । विमीतकवृक्ष (क्यड़ा) धान्य त्वचि स्वनामख्याप्त द्रव्ये च तुषानल पु० तुषस्यानलः । तुघजाते अग्नौ । तुषार प० अन्तर्भूतण्यर्थ तुष-बारक । हिमे, कपरे, शीते च । तहति लि। तुषित पु० तुष-कितन् । “तोष; प्रतोष: सन्तोको भद्रः शान्ति रिभ स्पतिः । इध्मः कविर्विभुः स्वाहा सुदेवो रोचनो विघट । सुनिता नाम ते देवा ग्रासन् स्वायम्भवोऽन्तरे” इत्यु केषु द्वादशसंख्य षु मतान्तरे घट विंशत्संख्यकेषु गणदेवेषु । तुष्टि स्त्री० लष-तिन् । सन्तोघे “अकृतार्थस्य लोकस्य कृतार्थोऽसीति या मति"रित्यक्तायां बुद्धौ तुष्टिर्नवत सायोक्ताम् आध्यात्मिक वाह्यभेदेन नवमेदास सिविघु माटकाभेदेषु च ।। तस ध्वाने भ्वा० पर० सक० सेट् तोसति अतोसीत् । तह बधे भ्वा० पर० सक० सेट् । तोहति । अतहत् - तोहीत् । नहिन न० बह-दूनन् । हिमे, चन्द्र तेजसि च । तुहिनांशु पु० हिनमंशवो यस्य । चन्द्र । हिमांशुप्रभ तयोऽप्यत्र । तूड अनादरे भ्वा० पर० सक० सेट् । ढडयति बढडीत् । णिच् अबढडत् त । तृण सङ्कोचे अद० चु० उभ० सक० सेट् तणयति ते अडल पणत् त । तूण सङ्कोचे चु० उभ० सक० सेट् । ढणयति ते अतुणत् त । तूण पूरणे चु० ग्रा० सक० सेट् । तणय ते, अढतणत् त । तुण (णी) पु० स्त्री० तृण-क स्त्रीत्वपच गौ० डीए । याणाधारे . स्वनामख्याते इषुधौ । तृण-द्र पा डीप सोने स्त्री० । तृणौर पु० तणों सङ्कोचं राति ददाति रा-का | ढणे, दूधौ । तर हिंसे, सक० वेगे अक० दिवा० अात्म० सेट । र्यति अत रिष्ट । तुर्ण न० 'त्वर-क्त ऊ मस्य न० । शीघ्र , सत्वरे तवति वि०। तयं न तर-यत् । वायभेदे । तूल पूरणे चुरा० प्रा० सक० सेट् । ढल यते अतुलत । तूल इयत्तापरिच्छेदे निष्काशने च वा०पर०सक सेट् । तुलति अतू ली For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy