________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५२७ ]
सुर्वसु पु० ययातिपतिपुत्रभेदे । तुल उन्माने वा चुग० उभ० पजे भा० पर०सक० मेट | तोलयति
ते तोलति अतुलत् त । तुलयति तु तुलाशब्दात् णिच् .। तुलसी स्त्री० बलामस्थति अस-यण शक० | “यस्या देवि ! तुला
भास्ति विश्वेषु चाखिलेषु च । तुलसी तेन सा ख्याते"त्य के
स्वनामख्याते वृक्षे । तुला स्त्री० तुल-भिदा० अङ् । मादृश्ये, माने, ग्टहाणां दारुबन्ध
काछे, पलगते, भाण्ड, भेषावधित: सप्तमे राशौ, तोलनदण्ड, दिव्यप्रमाणरूपे "विघयजं ब्राह्मणस्य सर्वेषान्तुं तुला स्मृते ति
भारदोक्त परीक्षामदे च । तुलाकोटि(टी) स्त्री० तुलया तुला या कोटयति कुट-परितापे
वा डीम् । नपरे, तुलाकोटिकाणरित्य गटः । तुलाधर त्रि० तुलाया मानदण्डस्य धरः ४-अच् । वाणिज के, ____तुलाराशौ, तुलादण्डधारको-गुण च । तुलापुरुष पु. घोडशमहादानान्तर्गते दामभेदे विस्तरस्तु मत्सततदानादिपद्धतौ ।
[तुलादण्ड । तुलामान न० लार्थ सोलनार्थ माम मीयतेऽनेन मा-ल्य ट । तुलावीज न० तुलायाः वीज मूलम् । गुञ्जायाम् तदारभ्य व हि । ____ मान शास्त्र र्दर्शित यथा “दशाई गुन प्रवदन्ति भाषमिति । तुलित वि० तुला+तत्करोति णिच्-कर्मणि क्त | परिमिते महशीकते । तुल्य लि• तुलया सम्मित यत् । सदृशे । [मिरेकल पाने । तुल्यपान न. तुल्येन सजातीयेम सह पानम् । सजातीय बड़तुल्ययोगिता स्त्री० अलङ्कारोक्त अर्थालङ्कारभेदे । तुवर पु० तरति हिनस्ति रोगान् सौ० तु-वरच् नि० गुणाभावः ।
धान्यभेदे, कघायरसे च तद्दति नि । प्राद क्याम् सौराष्ट्रम.
त्तिकायाञ्च स्त्री० । घियात् डीम् । साथै कन् वरिकायलव । तुवरोथिम्ब पु० उप- प्राटक्या इव शिम्बा यस्य । रक्तचक्रमईने । तष तो दि पर. अ.. अनिट | तुष्यति उषत् ।
For Private And Personal Use Only