________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ५६ ]
शुभ हिंसे भ्रा श्रात्म०लङि उभ० सक० सेट । तोभते । व्यतुभ
तोभिष्ट |
तुभ हिंसे दिवा०क्रा० च पर०सक०सेट । तुभ्यति तुम्नाति यतोभीत् तुमुल पु० मौ० तु-मुलक् । कलिद्रुमे (वयड़ा) व्याकुले युद्ध च । सङ्कुले-युङ्घे न० ।
जु ०
Acharya Shri Kailassagarsuri Gyanmandir
० पर० क० सेट | तोर्त्ति
तुम्ब पु० तुम्बति रुचिं तुत्रि - काईने अच् । अलाब्वाम् तुवि इन् वा ङीप् तुम्बीत्यष्यत्र, वृहत्फलायाम्, ग्रामलक्यां, गवि च स्त्री० । तुम्ब ुरु पु० तुवि - उरुच् । गवर्त्रभेदे, धन्याने च । ङीष् । तृम्वुरीत्यप्यत्र स्त्री० । तुर वेगे तोरीत् । तुर न० तुर-क | तृर्णे, शीघ्र । वेगे स्वीम्यमपि तुरापाडिति दर्शनात् । तुरग पु० तुरेण वेगेन गच्छति गम-ड । घोटके, चित्ते च । तुरगस्कन्ध पु० त्तुरंग+तमूहे स्कन्वच् । अश्वसमूहे । ६ त०] यश्वस्कन्धे । तुरंगी स्त्री० तुरगस्तुरगगन्धोऽस्त्यस्याः यच् गौरा० ङीष् ॥ [डित्वाभावे तुरङ्गमोऽप्यत्र । तुरङ्ग पु० तुरेण गच्छति गम-ख मुम् वा डिञ्च । घोटके, चित्त तुरि(री) स्त्री० तुर - इन् वा ङीप् । तन्त्रवायस्य काष्ठादिनिम्ि वयनसाधने (माकु) ‘“तङ्कट चातुरीतुरीति" नैषधम् ।
अश्वगन्धायाम्
तुरीय वि० चतुर+पूरण े तीय निः । चतुर्थे वेदान्तोक्त शुद्ध निर्गुण ब्रह्मणि ।
तुरीयवर्ण पु० म ० । मू ।
तुरङ्गबदन पु० तुरङ्गस्येव वदनमस्य । किन्नरे, तुरङ्गवक्कादयोऽप्यत्र | तुरङ्गारि पु० ६० । बरवीरे वृक्ष, महिषे च तुरासाह् पु० तुरं वेगं सहते तुर
वेगवन्तम् आसाहयते व्यभि
भवति वा किए डत्यपच े षत्वम् । इन्द्र े । [ ( शिलारस ) । तुरुष्क पु० तुर· उनिक् खार्थे कन् इसुसोरिति पत्वम् । गन्धद्रव्य दे सुवि० चतुणी पुरणः यत् नि० । चतुर्थे |
तुर्व हिंसे भा० पर ०
क० सेट । ढर्वति तृब्बत् । र्त्तः ।
For Private And Personal Use Only
उरन् गो
०