SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५२५ । 'तुल्थ पु० तुद-थक् । अग्नौ । तुत्थ-अच् । (ते) अञ्जनभेदे नन नील्याम, सूक्ष्म लायाञ्च स्त्री० । स्वार्थे कन् अरव । तु याञ्जन न० कर्म ० । व्यञ्जनभेदे (तते) । तहर्णत्वाद् मयूरकण्ठे । तुद व्यथने तुदा० उनसक० अनिट । वदति-ते अतौमीत् अत्युत्त । तुन्द न० तुग्ण-अदने अब्दादि निः । उदरे कुचौ ।। तुन्दकूपी स्त्री० हवः कूपः कूपी तुन्दस्य कूपीव । नाभौ। खाई कन् । तुम्ट कू पकाप्यत्र . तुन्दमृज त्रि० तन्दसुदरं मार्टि मृज-क । अलसे, मन्दे च । तुन्दि पु० उद-दून् नि । गन्धर्बभेदे, उदरे च । नाभौ स्त्री० वा ___डीप | खार्थे कन् अवार्थ । तुन्दिक त्रि. तुन्दमतिपयितमस्त्यस्य ठन् । हत्कुक्षौ । [कुक्षौ च । तुन्दिभ(ल) त्रि० तन्दि-अस्त्यर्थ भ लच वा। वृहन्नाभौ हत्-.. तुन्दिलफला स्त्री० तुन्दिलं वृहत् फलमस्याः । वपुष्याम् (शशा) । तुन्न पु० तुद-क्त । (द) इनः । व्यथिते, छिन्ने च वि । खाः कन् अवार्थ । [(दरजी) । तुनवाय पु० तुन्नं छिन्न वयति वे-व्यण । मौचिके सूच्याजीविनि तुन्य बधे सक० पर० सेट् । तुम्पत अतुम्पीन् । तुन्प वधे सक० लश अक ० तु०पर० सेट । तुपति-तुम्पति अतुम्पीत् । तुनफ वधे भ्वा० पर० स० सेट । तुम्फति अतुम्फीत् । तुन फ बधे सक. क्लेश अक० उदा . पर० सेट, । तुफति तुम्फति अतुम्फीत् । तुप बधे भ्वा० पर० सक० सेट । तोपत अतोपीत् । तुप वधे सक० लोग अक००० पर सेट । तुम्पति अतोपीत् । सुप अईने चुरा० उभ० मक० सेट । तुम्पयति ते अततम्मत्-त । तुफ बधे सक० क्लेश क ० तु ० मु०पर० सेट, । तुम्फति अतोफीत् । तुफ बधे भ्रा पर०सक० सेट । तोफति अतोफीत् । तुब अद्द ने वा चुरा० उभ० भक ० प ने भा०पर० सेट इदित् । तुम्बयति ते तुम्बति अत्ततम्बत्-त अतुम्बीत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy