________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ५२४ ]
तुच्छ न तुद-सम्प कप त्वदा व्यथया व्यति छो-क । पुलाले शस्य.
शून्य धान्ये (तुष)। होने, अल्प शून्ये च नि । तुच्छद्र पु० कर्म० । एरण्डले तस्य निःसारत्वात् तुत्वन् ।' तुच्छधान्यक न० कर्म० । पुलाले (भुसी) । तुज दीप्ता चु० उभ० सक० सेट दित् । तुञ्जयति-ते अतञ्जत्-त । तुज प्राणे बले च भ्वा • पर०अकलसेट् इदित् । तुञ्जति अतुमीत् । तुज हिंसे भ्वा० पर० स० सेट् । तोजति असोजीत् । तुट कल हे तु कु. पर०अक सेट् । तटति अटीत् तुतोट । तुड में दे तु • कु • पर०सक सेट । तुडति अत्तडीत् तुतोड । तुड निम्योडने भ्वा०या०मक सेट् दूदित् | तण्डते अतुण्डिष्ट । तुड विधाकरणे भ्वा० यर०सक सेट । तोडति अतोडीत् छतोडत्त तुड्ड अनादरे भ्वा० पर० स० सेट् । तुडुति अतुट्टीत् | तुण कुटिलीकरण १० पर० स० सेट् । तणति अतोणोत् । तुणि पु. तुण-इन् । वनक्षे (वन्द)। तुण्ड न० डि-तोडने अच् । मुखे । तुण्डण्डि) केरी स्त्री० प्रशस खण्ड (ण्डि) कन् सद्-ईरयति ईत
वा ईर-अण् । कास्यम् तस्याः फलमुखपिदारे हि विस्तीर्छसूत्राङ्गाकासोत्पत्ते । विम्विक याम् (तेलाकुचा) तस्याः फलेन हि मुखाङ्गोठसादृश्यदानात् । खार्थे कन् हरखः । तुण्ड (गिड)
के रिकाम्यत्र । तुण्डण्डि)केगी स्त्री• तण्डे (एड.) सुखे कायति कै-क खण्ड (ण्डि)
कः अोष्ठ : तत्त्र ईटे तत् वन्य शोभाधारणात् ईग-अच् गौरा०
डीष । पिम्बिकायाम् (तेलाकुचा) । तुण्डि पु० तुण्ड - इन् । मुखे चचौ च । मिम्बिकायां, वन्दायां, ___ नाभौ च स्त्री. वा डीम् । स्वार्थे कन् उभयन । [ (मुंडियुक्त) तुण्डिभैल वि० वण्डि+चलि भ सिमा लच वा। तुन्दिले तुत्य स्त तौ अद० चु० उम० सका० सेट् । उत्पति-ते कात उत्पन् त ।
For Private And Personal Use Only