SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५२३ ] कानि | भौमानि यथा “ यथा शरीरस्योद्देशाः केचित् मेध्य समा मताः । तथा पृथिव्या उद्देशाः केचित् पुण्यतमाः स्मृताः । प्रभावादज वाङ्गमेः सलिलस्य च तेजसः । परिग्रहात् मुनीनाञ्च तीर्थानां पुण्यता स्मृतेत्युक्तानि । [ पिलादिषु तीर्थकर पु० तीर्थं हितशासनमागम करोति क-टक् । गौतमक तोव स्थौल्य म्वा० पर० क० सेट् । तोषति यतोवीत् । तोवर पु० तृ - वरजन्तेः नि० । समुद्र े, व्याधे, वर्णसङ्करजातिके दे ( तेश्रोर ) । तीव्र पु० तीव-रक् । शिषे । लोहे, सीसके, तोप च न० | तद्दति दुःसहे, त्यग्रे, नितान्ते च वि० । कटुरोहिण्यां, राजिकायां, गण्डदूर्वायां, महाज्योतिमत्यां, नदीभेदे च स्त्री० । तीव्रक एठ पु० तीव्रः कण्ठो यस्मात् ५० | सेवनेन कण्ठपीड़के पूरणे (बल) तस्य कण्ठोद्द जिता लोकप्रसिद्धा । तीव्रगन्धा स्वी० तीव्रो गन्धोयस्याः । यवाग्वाम् । तीव्र ज्वाला स्त्री० तीव्रं यथा तथा ज्वालयति उङ्घ जयति सेविनम् धातक्याम् । तर स्पर्शने गाले ज्वल–णिच्–ा | 'ब्रणजन्नम लोकप्रसिद्धम् । तीव्र वेदना स्त्री० क ० । अत्यन्त पीडायां यातनायाम् । तु वृत्तौ ० हिंसायां पूतौ च सक० अदा० पर० अनिट् । तौति मवोति । तौषीत् । तु अव्य० तद - मित० डु । समुचये, अवधारणे, नियोमे, प्रशंसायाम् । विनियहे, उक्तशङ्कानिवृत्तौ पादपूरणे च । तुगा (ङ्गा) खो० तुज - तुन्ज वा घञ् । वंशरोचनायाम् । o तुङ्ग पु॰ वन्ज–धञ् । पर्वते, पुनागष्टच े, नारिकेले, ज्योतिषोक्तषु स्वय्र्यादीनाम् ग्रंथविशेषोपलचितमेषादिषु राशिषु च । उचतायुक्त उच्च प्रधाने च त्रि० । किझल्के न० । तुङ्गमद्रपुर मदोत्कटे हस्तिनि । दक्षिणदेशस्य नदीभेदे स्त्री० । तुङ्गिनी स्त्री० न्न- विणुन् जस्स गः । महाशतावर्थ्याम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy