________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ५१८
तितिक्षा स्त्री० तिज-धान्तौ स्वार्थे मन-अ टाम् । क्षमायां पराप
मामादिसहने, शीतोष्णादिइन्हमहने च । तितिक्षु नि तिज-मन् उ । प्राणवियोगफलकभित्रगीतादिसहनशीले । तित्ति(र)रि पु० मिति इत्यव्यकशब्द राति रा-क, डि वा । (ति.
तिर) पविभेदे । [क्रियारूपासु प्रतिपदादिधु, पञ्चदशमयायाञ्च । तिथि(थी) पु. स्त्री० अत-इथिन् . वा डीप । पञ्चदशतु चन्द्रकलातिथिक्षय पु० तिथीनां तिथ्युपल चित चन्द्रकलानां क्षयः क्षयारम्भो
___ यषिन् । दर्श अमावास्थायाम् । इत० । लिथीनां माशे । तिथिप्रणी पु० तिथीन् प्रणयति स्वगत्वा मिष्पादयति प्र+पी-किम् ।
चन्द्र “मायतमी तिथिप्रणा" इति भट्टिः । तिन्तिडीक म तिम-आद्रोभावे अमीकादयश्चेति नि । चुके (ते--
सुल) वृक्षभेदे पु० | क-लोपे । तिन्तिधन्यवाथै स्त्री० । डस्य वा
सत्व' तिन्निलीकादयोऽप्यत्र । तिन्दु पु. तिज-कु-मृगवादि० नि० । ( तेंदु ) ख्याते वृष खार्थे
कन् ( गाय ) इति ख्याते वृजे पु० स्त्री० स्त्रीत्व डीम् । तिप रक्षणे भ्वा० यात्म • सक० वेट । ते पते अतेपिष्ट अतिप्त । तिम याद्रीभावे मा० पर० अक० सेट । तेमति अतेमीत् । तिम ाीकरणे दिवा० पर० सक० सेट । तिम्य ति अतेमीत् । तिमि पु० तिम-इन् | मस्त्म, समुद्र, तद्भवे महाकाये मत्स्यभेदे च
"असि ममास्तिमि म तथाचास्ति तिमिनिलः । तिमिङ्गिलगि
लोऽप्यस्ति तहिलोऽप्यस्ति लक्ष्मणे"ति रामायणम् । तिमिङ्गिल पु० तिमि मत्मा गिरति गृ-निगरणे खश् मुम् ।
मत्साभेदे, त गिरति तिमिनिलगिल: महामत्स्य । तिमित त्रि. तिम-कत्तरित । निचले, लिने च (भिजे) । तिमिर न० । तिम-किरच् । अन्धकारे, नेत्ररोगभेदे च । तिमिष पु० तिम-इसक् । ग्राम्यकर्कयाम्, नाटाम्न च । तिरश्चीन वि० तिर्यक् स्वार्थ ख । तिर्थ गभने । “गतं तिरशीन
नूमरुसारथेरिति माघ ।
For Private And Personal Use Only