SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५२०३ तिरस् अव्य ०-सुक । अन्तर्वाने, तिरस्कारे, अवज्ञायाम,तिर्यग ३ तिरस्करिणी स्त्री० तिरस्+क णिनि नि० । जवनिकायां ( परदा ) _ "तिरस्करिण्यो जलदा भवन्तीति कुमारः । तिरस्कार पु० तिरस्+क-घञ् । अनादरे, अधिक्षेपे च । तिरीट पु० तृ-ईटक । लोध्रवृत्त ।। तिरोधान न० तिरस्+धा-ल्युट । अन्ताने । तिरोहित त्रि. तिरस+धा-क्क | अन्तईिते, आछादिते च । तिर्यक् अव्य० तिरस्+अन्च किप तिर्थ्यादेशः । वक्रे, निरुश च । पशुघु, पक्षिा, बक्रगामिणि च त्रि. । तिल गतौ भा० पर० सक० मेट । लति अतेलीत् । तिल हे तु० पर. अक. अनिट । तिलति अतेलीत् । तिल ने हे चुरा० उभ० अक० सेट । सेलयति ते अतीतिलत् त । तिल पु० तिल-क | स्वनामख्याते वृक्ष, तत्फलेऽपि पु० । तिलक पु० तिल-कुन् तिल+इवार्थे खल्पे वा कन् वा । तिन्न वृत्त । अश्वभेदे, रोगभेदे, मरुवके, च । सौवर्चले, मावनङ्गे न० । खनामख्याते नासादौ धार्थं चन्दनादिविशेष के पु० न० | प्रवाने वि। रघुकुलतिलक इति नाट कम् । तिलकट न० तिलस्य रजः तिल+कटच् । तिलानाम् चूरें। तिलकल्क पु० तिलस्य कल्कः । पिण्याके (खल) । तिलकालक पु० तिल व कालकः कृष्णः । देहस्थे तिलाकारे चिङ्ग, रोगभेदे च । . तिलकिट्ट न० ६त । (काट) तेलमले, पिगाके च (खल) । तिलतैल न० तिनस्य म्ने हः तिल+तैलच् । तिलस्न हे । तिलरसोऽप्यत्र तिलधेनु स्त्री०तिलनिर्मिता धेनुः । दानार्थ विधानेन तिलकतायां धेनौ तिलपर्णी स्त्रो• तिलस्यैव पन्यिस्याः डीए । रक्त चन्दने । तिलपिञ्ज पु० निष्फलस्तिलः तिल+पिञ्ज । निष्फलतिले पेज । तिलमेजोऽप्यत्र । [अजगरे मर्पभेदे ! तिलिस पु० तेलन तिलिर्गतिस्त त्मरति छाना गच्छति ह । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy