SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१८ । कृष्णखदिरे, निम्ब, रङ्गदीष्ट, तितार्थ, पटोले च । कटु तुम्बना स्त्री॰ टाप । तिक्तगन्धिका पु• तिनो गन्धो सेयोऽपि यस्याः । वराहक्रान्तायाम् । तिक्तगुजा स्त्री० गुले व तिका राजदन्ता० । करले । तिक्ततण्ड ला स्त्री० तिकस्तण्ड लोऽन्त:शस्य यस्याः पिण्यायाम् । तिक्त तुम्बी स्त्री० कर्म० कटुतुम्बनाम् (तितलाउ)। [ष्टङ्गमाञ्च । तिक्तदुग्धा स्त्री० तिनं दुग्धं निर्यासो यस्याः । चीरिण्याम्, अज--- तितपत्र पु० तिनं पत्रमस्य । (काकरोल) कर्कोटके | तिक्त पर्वन् स्त्री० तिक्तं पर्व पन्धिर्यस्याः । पन्थिदूर्वायाम् | तिक्त पुष्पा स्त्री० तिनानि पुष्पाण्यस्थाः। (आकनादी) पाठायाम् । तितफल पु० तिकानि फलानि अस्य । कतकच्चे ( निर्माल्य) । तिक्तभद्रक पु० भद्रं करोति णिच-एषल तितोऽपि भद्रक: ___ कम । पटोले । तिक्तरोहिणी स्त्री० तिका सती रोहति रुह-णिनि कर्म• । कटुकायाम् ( कटकी ) स्वार्थ कन् अलार्थे । तितवल्ली स्त्री० कर्म । मूर्खालतायाम् । तितावीजा स्त्री० तिक्तानि वीजानि यस्याः । कटतम्बधाम् । तित गाक पु० तिक्तः शाकोऽस्य । यरुपद्रुमे, खदिरखर्च च । तिक्तसार पु० तिनः सारो निर्यासोऽस्य । खदिरे । तिक्तिका स्त्री० तिका साथै कन् हस्ते यतत्वम् । कटुतुम्बधाम् । तिग आस्कन्द हिसायाश्च स्वा०पर०सक० सेट । तिग्नोति व्यगीत ! तिग्म न० तिज-भक जस्य गः। तीक्षण, तहति वि० । तिग्मरश्मि पु० तिग्नारश्मयोऽय । स्वयें । तिगांवादयोऽप्यार । तिघ धातने स्वा० पर० सक० सेट् । तिनोति ध्यते वीत् । तिज तीणोकरणे, चु० उभ०सक० सेट् । तेजयति ते अतीतिजत् त तिज क्षमायां स्वाथै सन् निशाने न मन भ्वा० यात्म राक० सेट् । तितिक्षते तेजते । अतितिक्षित अतेजिद । [चालन्याम् । तितउ पु० तन-डउ मन्वन डउ इति निर्देशात् न सन्धिः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy