________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५१७
"स्त्रीत्त्व डीम् । बाढक्या स्त्री० डीप । तालमूलिकाप्यत्र । तालमूली स्त्री० तालस्य मूलमिव मूलमस्याः । मुषल्याम् खार्थे कन् । तालरन्त न० ताले करतले वृन्त बन्धनमस्य, तालस्येव वृन्तमस्य वा ।
व्यजने (पाका) स्वार्थ कन् । अवार्थे । ताला पु० तालस्तालचिङ्गितः ग्रङ्कः ध्वजोऽस्य । बलदे के । तालिक पु० ताजेन करतलेन निईनः ठक । चपेटे (चापड़) (हात
तालि) । ताली+स्वार्थ कन् । तालमूल्याम् स्त्री० । ताली स्त्री० तालेम तबिर्यासेन निता अण। (ताड़ी) तालजात--
मुरायाम् । सल-एयन्तात् अच् गौरा० डीप । ( ताड़ियात् ) शक्षभेदे, तालमल्याम्, (भूइमामला) क्षभेदे, आढ़क्याम्, (यहर)
तालीशपानाख्ये बच, तालकोवाटनयन्त्रे (काटि) कुञ्चिकायाञ्च । नालीश न० तालीव रोगान् श्यति यो-ड | खनामख्याते थे । तालीश पत्र न० तालीश तालीवद् रोगनाशक पत्नौं यस्य । खना
मख्याते रहे, भम्यामलक्याञ्च । 'तालु न० तरन्त्यनेन याः त-ऊण रस्य लः। जिहन्द्रियाधिछाने
( तेलो) स्थानभेदे । स्वार्थे कन् ताल कमप्यत्र । तालुजिह्व पु० तालु एव जिह्वा यस्य । कुम्भीरे नस्य जिह्वा शून्य
त्वऽपि तालनैव रसास्वादात् । तावत् व्यय. तत्परिमाणमस्य नि० । साकल्ये, अवधौ, माने, अय
धारणे, प्रशंगायां पक्षान्तरे, वाक्यभूषणे, तदेत्यर्थे च । “भत्तापि तावत् क्रथकैशिकाना"मिति रघः । तत्परिमाणवनि त्रि. स्त्रियां डीप तावती।
[तेकत् त । तिक गतौ भ्वा० आत्म० स० सेट् । तेकते अतेकिष्ट णिच् अततिक आस्कन्दे बधे च खा. पर० स० सेट् । तिनोति अतेकीत् । तित पु. तिज-क । यरुग्णद्रभे, कुटजे, रसभेदे (तेत) च । सहति
त्रि । पर्प टोपधौ न०। काठायां, छिक्कण्याञ्च स्त्री० टाप । तितक पु० तित+ia -- निन्द, (चिराता ) चिरतितो
For Private And Personal Use Only