SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५१७ "स्त्रीत्त्व डीम् । बाढक्या स्त्री० डीप । तालमूलिकाप्यत्र । तालमूली स्त्री० तालस्य मूलमिव मूलमस्याः । मुषल्याम् खार्थे कन् । तालरन्त न० ताले करतले वृन्त बन्धनमस्य, तालस्येव वृन्तमस्य वा । व्यजने (पाका) स्वार्थ कन् । अवार्थे । ताला पु० तालस्तालचिङ्गितः ग्रङ्कः ध्वजोऽस्य । बलदे के । तालिक पु० ताजेन करतलेन निईनः ठक । चपेटे (चापड़) (हात तालि) । ताली+स्वार्थ कन् । तालमूल्याम् स्त्री० । ताली स्त्री० तालेम तबिर्यासेन निता अण। (ताड़ी) तालजात-- मुरायाम् । सल-एयन्तात् अच् गौरा० डीप । ( ताड़ियात् ) शक्षभेदे, तालमल्याम्, (भूइमामला) क्षभेदे, आढ़क्याम्, (यहर) तालीशपानाख्ये बच, तालकोवाटनयन्त्रे (काटि) कुञ्चिकायाञ्च । नालीश न० तालीव रोगान् श्यति यो-ड | खनामख्याते थे । तालीश पत्र न० तालीश तालीवद् रोगनाशक पत्नौं यस्य । खना मख्याते रहे, भम्यामलक्याञ्च । 'तालु न० तरन्त्यनेन याः त-ऊण रस्य लः। जिहन्द्रियाधिछाने ( तेलो) स्थानभेदे । स्वार्थे कन् ताल कमप्यत्र । तालुजिह्व पु० तालु एव जिह्वा यस्य । कुम्भीरे नस्य जिह्वा शून्य त्वऽपि तालनैव रसास्वादात् । तावत् व्यय. तत्परिमाणमस्य नि० । साकल्ये, अवधौ, माने, अय धारणे, प्रशंगायां पक्षान्तरे, वाक्यभूषणे, तदेत्यर्थे च । “भत्तापि तावत् क्रथकैशिकाना"मिति रघः । तत्परिमाणवनि त्रि. स्त्रियां डीप तावती। [तेकत् त । तिक गतौ भ्वा० आत्म० स० सेट् । तेकते अतेकिष्ट णिच् अततिक आस्कन्दे बधे च खा. पर० स० सेट् । तिनोति अतेकीत् । तित पु. तिज-क । यरुग्णद्रभे, कुटजे, रसभेदे (तेत) च । सहति त्रि । पर्प टोपधौ न०। काठायां, छिक्कण्याञ्च स्त्री० टाप । तितक पु० तित+ia -- निन्द, (चिराता ) चिरतितो For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy