________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५१६ ]
तारशुद्धिकर न० तारस्य रजतस्य शुद्धि धात्वन्तरयोगात् जातमलशुद्धि
रोति क ठक् । सीसके तत्सम्पर्काद्धि रजतस्य मलशुहिर्लो कसिद्धा तारापति पु० ६ त० । शिवे, चन्द्र, वृहस्पती, वालियानरे, सुपीये च तारापोड १० तारापीडमिव यस्य | चन्द्र, कादम्बरीकथाप्रसिड्डू टपभेदे च ।
[कर्पू रे । तारान पु० तारो निर्मल : जलपून्य: अनः मेघव शुभ्रत्वात् । तारिणी स्त्री० तारयति तृ+णिच्-णिनि | शिवपत्न्यां द्वितीयायां
महाविद्यायाम्, तारण कला स्त्रियाञ्च । मार्किक त्रि० तके वेत्यधीते वा ठक् । तर्कशास्त्राध्य तरि तदमित्त
च। तर्कशास्त्रञ्च गौतमकणाटवृहस्पत्यादिप्रणीत शास्त्रम् । ताक्ष पु०। कश्यपमुनौ। रथे अश्वकर्ण वृक्ष, रसाञ्जने च । ताय पु० तासापत्यम् यज्ञ् । गरुड़, अरुणे, सर्प, अश्वे, सुवर्णे तानोंयीक त्रि. टतीय-स्वार्थ ईकक् । तीये । ताल पु० तल-घञ् , शिच्-अच् वा । स्वनामख्याते वृक्ष, विस्त -
ताभ्याम् अङ्गुष्टमध्यमाभ्यां, परिमिते दीर्घ परिमाणमे दे, करतले, करास्फोट, (ताल) कांस्यमयवाद्यभेदे, (करताल) खडगमुष्टा च । लेख्यपत्रे न० “तालोद्दादशभिर्जानुभमणात् परिकीर्तित" इत्य के हादशधा हस्ते न जानुमण्डलपरिधमणोपलचिते कालरूपे मानभेदे,
गीतादा हित्वमात्रादिकालक्रियामाने च । तालक न० तल-खल । हारपिधानयन्त्र, हरिताले, बाढ़ क्याञ्च । तालध्वन पु० तालचिह्नितो ध्वजो यस्य । बलभने । तालनवमी स्त्री. भाद्रशुक्ल नवम्याम् | तद्दिने देवेभ्योविधानेन ताल.
दान स्वतौ विहितम् । तालपत्र न० तालस्य पत्नमिव । कर्मभूषणभेदे ताड़। ताल पत्रिका स्त्री० तालस्य पत्रमिव पत्रमस्याः डोप संज्ञायां कन्
हवः तालमूलीहने । तालपत्री स्त्री० तालस्य पत्नमिव पत्रमस्याः । मूषिकपाम् । तालपर्ण न० स्त्री० तालख पर्णमिव पर्यमस्य । सुरानामगन्धद्रव्ये !
For Private And Personal Use Only