________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५१५]
ताम्रवृक्ष पु० कम्म० । रक्तचन्दनवत े, कुलत्थे च ।
ताम्रवृन्त पु० ताम्बं वृन्तमस्य । कुलत्थे, स्त्रोत्वमपि टाप् । ताम्रशिखिन् पु० ताम्रवर्णा शिखाख्त्यस्य इनि । कुक्कुटे । ताम्रसार पु० ताम्रवर्णं सारमस्य । रक्तचन्दनवृते ।
कम० ।
तत्मारे न० |
ताम्रसारिक पु०ताम्बः सारोऽस्त्यस्य छन् । रक्तख देरे, रक्तचन्दने च । ताबिक पु० ताम्रघट्टन शिल्पमस्य तान्त्रस्याय वा ठक् । कांस्य कारे ( कांसारि) जातिमदे, ताम्त्रनिमिते कर्षमिते पदार्थे च । ताय पालने विस्तारे च भ० श्रात्म० सक० सेट । तायते अतायितायिष्ट । णिच् व्यततायत्-त ।
तार पु०
- स्वार्थे णिच् अच्, प्रेरणे विच्-करणादौ घञ् वा । वानरभ दे, गुद्दमुक्तायाम्, प्रणवे, देवीप्रणवे, (हीं) तरण, शिरोजातध्वनौ च । नञ्चत्र नेत्रमध्यस्थकनीनिकायाश्च स्वी०न० | रूये न० । अन्यञ्चनादे, वात्य ुचे निम्मले चत्रि० महाविद्याभ दे, वालिपत्त्र्यां वृहस्पतिभार्थ्यांयाच स्त्री० ।
"
तारक पु० तारयति तृ-पिच्-खल् | नाविक्रे, भ ेलके, दैत्यभ ेदे च । नक्षत्र, नेत्रमध्यस्थकनीनिकायाम् स्वी० टाप् चिपा० नेत्त्वम् तारका | तारणकर्त्तरि वि० तत्र स्त्रियां तारिका | तारकजित् पु० तारक जितवान् जि-भूते किप् । कार्त्तिकेये
तारकहादयोऽप्यत्र ।
For Private And Personal Use Only
तारकित २० तारका जातीः व्यस्य इतच् । नक्षत्रयुक्त - बाकाशे । - तारण पु० तारयत्यनेन ल्युट् । भेलके । ६० वर्ष मध्ये " शस्यं भवति सामान्यं तारणे सुरवन्दिते" इत्युक्ते वत्सरमे दे च । तारयितरि त्रि । तारतम्य न० तरतमयोर्भावः ष्यञ् । न्यूनाधिक्यं । निर्द्धन' निधनमेतयोर्द्वयोस्तारतम्यविधिमुक्तं चेतसामि” त्य ङ्गट ः 1
तारपुष्प पु० तारं निर्मलं शुभम्नत्वात् पुष्पमस्य । कुन्दवृते । सारमाक्षिक न० तारस्य रूपस्य माचिकम् उपधातुभेदः ।
तुल्य उपधातुभेदे !
रजत