SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५१४ ] ताम्ब लिक लि. ताम्ब ल पण्यमस्य ठक् । (तामूलि) ताम्ब लवि क्रयोपजीविनि जातिभेदे । ताम्ब लिन् त्रि. ताम्ब ल+अस्त्यर्थे इनि । (तामलि) जातिभ दे । ताम न० तम-रक दीर्घश्च | धातुने दे (तामा) कुष्ठरोग दे च अरु णवणे पु० तद्दति वि०। तानकी स्त्री० ताम्रौ अरुणो कौँ यस्याः | पश्चिमदिग्ध स्तिन्यामु ताम्रकार पु० तान तानमय करोति क-अण । ( कांसारि ) जातिम दे । ताम्रकूट न• ताम्रस्य ताम्नवर्णस्य कूटमित्र (तामाकु) इति ख्याते __पदार्थे, “संविदा कालकूट ञ्च ताम्नकूटञ्च धुस्तरमिति तन्त्रम् । तानचूड़ पु० ताना चूड़ा यस्य । कुकुटे । तात्रत्रपुज न० तानञ्च वपु च ताभ्यां जायते जन-ड। कांस्य तस्योभयधातुजन्य त्वात् । ताम्रपट्ट न० तात्रमय पट्टम् । (पाटी) ताम्नमये लेखनपत्र । ताम्रपत्र पु० ताम्रवर्ण पत्रमस्य । जीवशाके । कर्म. तात्रमये लेखन पत्र न. रिति रघुः । ताम्रपर्णी स्त्री. नदीम दे "ताम्रपर्णी समेतस्य मुक्तासार महोदधेताम्रपल्लव ए० ताम्राणि पल्लवानि यस्य । अशोकने । तानपाकिन् पु० पच्यते पाक: फल पुष्यादि ताम्नः पाकः अस्त्यस्य इनि । गह भाण्डव । ताम्रपुष्य पु० ताम्राणि रक्तानि पुष्माण्यस्य । म मिचम्पके । तानपुष्पिका स्त्री. ताम्राणि पुष्पाण्यस्याः डीप संज्ञायां कत् हखः । रक्तविनति (नाल तेश्रोडि) । ताम्रपुष्पी स्त्री० ताम्राणि पुष्माण्यस्याः डीप जवायाम्, पात क्याञ्च । तामफल पु० ताम्र फलमस्य । अशोठच । तान्त्रमूला स्त्री० ताम्र मलमस्या टाप । दुरालभायाम् (आत कुशी) । ताम्रवल्ली स्त्री० कर्म० । मकिछायाम् । ताम्रवीज पु० ताम्न वीजं यस्य । कुलस्थे । । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy