________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५१३
तान्त्रिक वि० तन्त्र' सिद्धान्त तन्नामकशास्त्र बाधीते वेद वा ठकू ! ज्ञातसिद्धान्त, ब्रह्मवादिनि, तन्त्रशास्त्राभिज्ञे च ।
ताप पु० तप-वञ् । सन्तापे, कच्छ्रं च ।
अस्त्य खं
तापस न० तपसि साधु यत् । तमालपत्र े (तेजपात ) | तपः यच् । तपखिनि लि० । दमनकटचे, वकटच्च च पु० । तापसतरु पु० तापसोपयुक्तस्तरुः । इङ्गुदीच े तत्तैलादिना ताप - सानां सर्वकर्मनिर्वाहात् ।
तापसप्रिय पु० तापसानां प्रियः छायाप्रदत्वात् । प्रियालटते । तापिञ्छ (ञ) पु० तापिन छादयति जयति वा वद-जि-वाड | पृषो० । तमालटते । [वाहिनदीमे दे | तापी स्वी० तापयति काच् गौरा० ङीष् । विन्धाचलस्ये पश्चिमतामरस न० तामरे जले मस्ति सस-ड | पद्म े, ताम्र, स्वर्णे धुस्तूरे, दादशाचरपादक - छन्दोभ दे च ।
तामलकी स्वी० ताय किप् ताः कर्म० । भूम्यामलत्र्यासु । तामस ५० तमसि अन्धकारे अविद्यागुणे वा रतः यण् । सर्पे, उलूके खले च । तमसा गुणभ ेदेन निर्वृत्तम् का । सांख्यो तमोजन्यळे अहङ्कारादौ वि० । तमसः राहोरपत्यम् अय् । राजसुतेषु ज्योतिषोक्तषु केतुषु । तमसा व्याप्ता ब्रण् ङीप् । रात्रौ, जटामांख्याम्, तमोधिकायां स्त्रियाञ्च स्त्री० । तामिस्र पु० तमिस्रमस्त्यस्मिन् ण | सांख्योक्ते अष्टादशविधेविपर्य्यय• रूपाज्ञानभ दे, भोगेका प्रतिघातजे क्रोधे, तमिस्राचारिि राचसे च । अन्धकारमये नरकभेदे न० । वल्लीदले युवाके, च । ताम्बूल न० तम-ऊलच् बुगागमः दीर्घख | (पान) ख्याते नागताम्ब ूलकरङ्क पु० ६० । (पानवाट्टा) ताम्बूलाधारपाले । ताम्बलपत्र पु० ताम्बलभित्र पत्रमस्य । पिण्डालौ । ताम्बूलवल्ली स्त्री० तम - कि ताम्, बुल- मज्जने क पृ० दीर्घः कर्म ताम्बूलाख्या वह्नी । (पान) नागवयाम् खार्थे कन्
a
०
वार्थे !
For Private And Personal Use Only