SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४६ ] धमन्ये त्रि| गुणाद्यपरपर्थ्याीयः धस्तद्रहिते ब्रह्मणिन० । अवश्वरः पु० अधः कर्माणि स्तेयादौ चरतीति चर-ट । चौरे | अधः स्थानगामिनि वि० । स्त्रियाम् ङीष् । अधःशय्या स्त्रो० शीङ् - काप् शय्या ७० | भूमिशयने । o अधस् अव्य० अधर + ग्रमि अधरशब्द स्थाने अधादेशच । पाताले, अध:स्थानमात्रे च | तत्त्रापि अर्थवशात् प्रथमापञ्चमो साम्यर्धा उन्नयाः 'अधस्तात् श्रव्य० अधर + अस्ताति । अधः शब्दवत् नीचार्थे । श्रधि अव्य० न+धा - कि । अधिकारे, ऐश्वर्ये, खत्वे, अधिकृत्य त्यर्थे, उपरि, आधिक्य, व्यतिशये च । याधीयते दुःखमनेनेति ष्या + धा-कि या हस्खः । मनः पीड़ायाम् पु० । [१० परि० द्रष्टव्यम्) | अधिक विधि | अतिरिक्त, अनेकस्मिन्, अर्थालङ्कारभेदे (सा अधिकरण न० अधि+ल-ल्युट् | आधारे, व्याकरणशास्त्र परिभारिते व्यधिकरणसंज्ञके कट कर्मद्वारा क्रियाश्रये कार के, यथा गेल्या पचतीत्यादौ ग्टहस्य कर्तृ द्वारा, स्याल्याच कमारा, परम्परया पाकक्रियाश्रयत्वम्, पूर्वोत्तरमीमांसाशास्त्रप्रसिङ्घ े एकार्थप्रतिपादके न्यायसमुदाये अधिक्रियते निर्णयार्थं त्रिचारोऽस्मिन् विषयसंशय पूर्वपच सिद्धान्त निर्णयात्मकपञ्चाङ्ग बोधकवाक्य समुदाये च | तत्र विचारार्ह वाक्यं विषयः तस्यार्थविषये त न्द ेहः इदमित्थं न वेति विकल्पः । तत्र मन्दिद्यमानयोः पक्षयोः असत्पच े युक्तिप्रदर्शनवाक्यं पूर्वपच्चवाका सिद्धान्तः पूर्वपचोता युक्ति' खण्डयित्वा सत्पच े युक्तिप्रदर्शनत्राकाम् । ततश्चेत्याद्यभिलापेन सिङ्गा नमितार्थोपसंहारक वाकं निखीयकवाकयमिति विस्तरस्तु वाचस्पत्यानिधाने । अधिकरण विचाल पु० अधिकरणस्य विचाल : अन्य श्राकरणं बि- चल स्थान्तरकरणेन संख्यान्तरकरणे, विचालो घञ् ६ त० | द्रव्यस्य नाम यदेकमनेक ं क्रियते नेक वैक ं क्रियते इति भाव्यम् । एकस्य राशेः पञ्चधा विभागे, पञ्चात्मकस्य वा एकधा करो ऽधिकर गस्य संख्याया विचालः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy