SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ ] अधिकम्मिक पु० (न०)अधिकत्य हट्ट कर्मण लम् अधि-कर्मण + , ठ । हट्टाध्यक्ष, हट्टस्थ बाणिभ्यः शुल कादानकर्मणि नियुक्त च । अधिकाश पु० अधिकोऽङ्गात् । वम धरोह दयमध्ये वन दाई थं बद्धपट्टिकादौ । ब । अधिकाङ्गवति लि । अधिकार पु० अधि+क-घञ । आरम्भ, यथेष्ट क्रय विक्रयादिक तृत्वसम्माद के स्वामित्वे, विनियोज्य पुरुषेण संबन्ध, यथा विहितकर्मणि बाह्मणादेरधिकारः । राज्ञां छत्रचिन्नादिधारणादौ, यथाऽयं छात्वधारणेऽधिकारी, प्रकरण, व्याकरणशास्त्र पूर्व रुत्वोपात्तपदादेरुत्तरत्र सूत्र घु अनुत्तौ च । । अधिकारविधि पु० अधिकारे फल स्वास्ये विधिविधानम् वि+धा-कि ७त । कमजन्यफलभोक्त, ज्ञाप के विधौ यथा यजेत इत्यनेन यागजन्य फलभोक्ता स्वर्गकामीति ज्ञायते । अधिकार्थवचन न अधिकार्थ स्व स्तुति निन्दाभ्यामारोपितस्य वस्तुधम्मी दतिरिक्तस्य वचनम् वच-ल्य ट ६ त० | स्तुत्यर्थवादे, निन्दार्थवादे च । अधिकृत पु. अधि+क-त । प्रायव्ययाद्यवेक्षके, अध्यने कर्म जन्य फलसंबन्धिनि च । स्वामित्ववति त्रि० । अधिक्षिप्त त्रिअधि+क्षिण-क्ल । स्थापिते, निन्दिते, ताधिक्षेमे च अधिक्षेप पु० अधि+क्षिय-घन । तिरस्कारे । अधिगत पु० अधि+गम-न । ज्ञाते प्राप्त, खोलते च ! अधिगम पु० अधि-गम-घज । ज्ञाने, प्राप्तौ, स्वीकारे च । अधियका स्त्री० अधि+ज्यकन् । पर्वतस्योपरिभूमौ । अधिदेवता स्त्री. देवएव देवता अधिका देवता देवताया अपीश्वरत्वात् । देवानामपि स्वादियहादीनामीश्वरे रुद्रादौ । ते च स्मृत्यता बोध्या यदधिष्ठानाद्धि सूर्यादयः स्वस्त कायं कुर्वन्ति । अधिदैवत न० देवतेव खार्य अण् । धिदेवतावत् समासाौँ । हि रण्यगर्भ, अन्तर्यामिनि पुरुषे च पु० | स च दैवतानि चक्षुरधिछातृणि सूर्य्यादी नि तत्तत् कर्मणि नियुज्य चक्षुरादीनीन्द्रिया एयनुग्टहातीश तस्य सर्व देवतेश्वरत्वम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy