SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ४५ ] समेिव चिदात्मनि रङ्ग े द्रव रजतादिवत् आरोपित सत् प्रतिभाति तद्याथार्थ्याज्ञाने च यया रजतबुद्धिनिवर्त्तते एवं चिदात्मनि या था नावगते सर्व्वं बाह्य वस्तु निवर्त्तते इति वादिनि वैदान्तिक बुद्ध । o अधःक्षिप्त लि० अधोमुखेन चिप्तम् किम् -क्त शाक०त० । अधोमुखन स्थापिते न्यञ्चितळे न्युञ्जतेऽधस्तान्निहित च । अधःपुष्पी स्त्रो० अधोमुखानि पुष्पाण्यस्याः जातित्वात् ङीष् । (सुन्फा) इति ख्यात वाक्पुष्पोटच । - अधन नास्ति धन स्वाधीनतया यथेष्टमुपयोक्तुं यस्य च ० । भापुत दासादिषु तेषां धनखामित्ये ऽपि कार्थे यथष्टविनियोगस्य पत्यादिसापेचत्वात् अधनत्वम् “भाष च दासश्च त्वयएवाधनाः स्ममृताः । यत्ते समधिगच्छन्ति यस्येत तस्य तद्दनमिति” मृत्युक्तस्तथात्वम् | निर्धने अल्पधने च । [कुत्सित, हीने च । अधम नि० व्यत्र चम धादेशः अधोभवः अधम्+मः अन्त्यलोपो वा । अधमर्ण ति० अवश्य देयम् ऋणं तत् अधम शोध्यं यस्य ब ० । श्य देयशोधक ( खातक) इति प्रतिवे ऋणग्रहीतरि । o अधमाङ्ग न० अधमम् अङ्गम् कम • | चरण | अधर पु० नष्ट - अच् न० त० | (ठोट ) इति ख्यात अड्डे, नीचे वा श्रोष्ठे । धरणं धरा तत्संबन्धरहिते होने, तले, नीचे च ति० ॥ ^ अधरात् अत्र्य • व्यवस्+प्रथमायाः पञ्चम्याः सप्तम्या वा यति कन्त्य - लोपः अधोभागे | विवक्षावशात् व्यधरात् - रमणीयम् आगतो वसति वेत्यर्थानुसन्धानेन प्रयमान्ताद्यर्या बोध्याः । , अवरेश् अव्य० अपरस्मिन् देशे काले दिशि वा अधर + एनम् । आ कन नीच देशादौ वरस्यां दिशि च | अरे अधरस्मिन्नहि अधर + एद्य्म् | अधरदिवसे | अधम् पु० प्रियतेऽनेन ष्ट - मनिन् विरोधे न०त० | धर्मविरोधिनि वेदनिषिडकम जन्य पापे, व तुभूतप्राणिहिंसादौ च । पुण्यरूप - For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy