________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ५१५ ]
तस उत्तमे दिवा० पर० स० सेट
सीत् । तसित्वा तस्त्वा |
Acharya Shri Kailassagarsuri Gyanmandir
तस्यति अतसीत् यता
तस्कर पु० तत् करोति तद्+ल- अच् नि० । चौरे, प्रकाशाप्रकाशाभ्यां परद्रव्यापहारके, दमनकटच टक्काशाके, च । कोपवत्यां स्त्रियां स्त्री० ङीप् ।
ताच्छील्य म० तत् शीलमस्य ष्यञ् । नियततत्स्वभावे ।
ताट (ड) ङ्क पु० ताद्यते ताडः वा डस्य टः अङ्कः चिह्न यस्य शत० ॥ भूषणभेदे ।
ताटस्थ्य न० तटस्थस्य भावः ष्यञ् । बौदासीन्य, नैकव्य े च । ताड़का स्त्री० । राक्षसीभेदै ।
[ (चावुक) | ताड़नी स्त्री॰ ताड्यतेऽनया तड- प्राघाते ल्युट । कशायाम् (कोड़ा ताड़पत्र न० ताड़यति अच् ताड़ पत्रभित्र | कर्णभूषण दे | ताड़ि(डी) स्त्री० चु० तड-टू | (ताडियात) ख्याते घृचने दे |
ताण्डव न० तण्डुना मुनिना प्रोक्तमनुष्ठान' यस्य अण् । “पुं.त्य ताण्डव ं प्रोक्त ं खीन्न्रत्य लाखमुच्यते” इत्युक्त पुंनां न्दत्य, - भदे, उद्दन्त्य च ।
ताख्यप्रिय पु० ताण्ड प्रिय० यस्य । शिवे, न्टत्यप्रियमातिः । तात पु० तन-क्त दीर्घश्च । पितरि ।
कस्य पूज्य च त्रि ।
०
तात्पर्य न
तत्परस्य भावः ष्यञ् ।
वक्तुरिछायाम्, श्रभिपाये,
For Private And Personal Use Only
,
तत्परतायाञ्च ।
ताद न० त इदम् तदर्थं तस भात्रः ष्यञ् । तले, तदुद्देशे च । तादामा न० स आत्मा खरूपं यस्य तस्य भात्रः ष्यञ् । अभेदे, स्वरूपे च । [ताङक् । टक् । तादृशः । एतावभ्युक्तार्थे । तार्हच लि० तस्येव दर्शनमस्य दृश - स । तथाविधेऽर्थे । किप् । तान पु० तन–घञ् । “विस्तार्यल े प्रयोगाय मूर्च्छनाशेषसंश्रयाः तालास्तेऽभ्यूनपञ्चाशत् सप्तखरच हवा" इत्युक गानाङ्ग खरभ है तिप्रदायिनोपगन्तुमिहाद