SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५११1 सर्पण न हप-ल्य ट् । टप्ता। णिच-ल्ह्यद । प्रीणने, ग्टहस्थ कत व्ये पञ्चयनान्तर्गते पिटयज', यज्ञकाठे च । तर्पिणी स्त्री० सर्पयति प्रीणयति णिनि । पाचारिण्योषधौ । तर्व गता भ्या. पर० सक० सेट् । तति अतीत् । तम्मन् न • तृ-मनिन् । यूपापभागे। दिति भागयतम् । तर्ष पु० टप-घञ्। अभिलाघे सृष्णायाञ्च निवृत्तत.रुपगीयमाना' महि अव्य. तदु+हिल् । तस्मिन् काले इत्यर्थे । तल प्रतिष्ठायां वा चुरा० उभ० पक्ष वा. पर० प्रक० सेट् । ताल यति ते तलति । अतीतलत् त अतालीत् । तल पु० न० तल-अच् । स्वरूपे, यथा भमितल करतलम् । अधोग भागे, चपेटे, तालउने च । खङ्गमुष्टो, आधारे, स्वभावे व पु०। यने न० । ज्याघातवारणे, गः च स्त्री० न० । तलप्रहार पु० तलेन चमेटेन प्रहारः प्र+हृ-घञ्ज । (चापड्मा) चपेटाघाते। तलातल न० यतलादिषु मध्ये पञ्चमे पाताले । तलित २० तल+तारका दूत च । भष्टमांगे। च नि । तलिन न० तल-दूनन् । शव्यायाम, विरसे, स्तोके, तुच्छे, खने तलुन पु० तृ-उनन रस्य ल: । वायौ । यूनि, तरुणे च वि. युवत्या स्त्री॰ डीम् । तल्प पु० न० तल-पक् । शयायाम्, अट्टालिकायां, दारेषु च । तल्प कीट पु० त०। (कारपोका) कीटभेदे । तलज पु. लम-कान्तौ अच् तहत् लजः । प्रशस्त उत्तरपदस्थोयम् प्रशंसाव चनश्चेति समासेऽपि नियतलिङ्गएव तेन ब्राह्मणीतल्लज इतेक तष्ट लि. तक्ष-क | तनहते विधालते, गुणिते च । तष्ट, पु० तक्ष-टच् । (कुतार) जातिभेदे, विश्वकर्मणि, वई कौ च । तस अलङ्कारे वा चुरा० उम० पो भा० पर० सक० सेट, इदित् । तंसयत-ते तंसति अतसत्-त अतंमीत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy