________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१०१
नरुण पु० तृ-उनन् । एरण्डच्ने, स्थूलजीरके च । कुल पुष्पे न० ।
नूतने यूनि च नि । युवत्या स्त्री० डीम् । डीबन्तस्तु घृतकु
मायां, दन्ती (मोती) पुष्यवक्षे च। तरुणवर पु. “कासप्तरात तरुणं ज्वरमाइमनोपिण" इत्यु के
सप्तरावपर्थन्ने ज्वरे। तरुरुहा स्त्री• तरुधु रोहति रुह-क । वन्दाके (परगाछा) तरुवल्ली स्त्री० सरोवनीव । वन्दाके । तरुविलासिनी स्त्री० तरोविलासिनीव | मवमल्लिकायाम् । तर्क पु. तर्क-घञ्। याकाङ्क्षायां, वितर्के, वुद्धिसाध्ये विचारे,
व्याप्यारोपणन व्यापकप्रसञ्जने, यथा अत्र . यदि वहिनं सात ध मोऽपि न स्यात् । मीमांसादिशास्त्रे, श्रागमाविरोधिन्यायेन बागमार्थपरीक्षण, व्यभिचारशङ्कानिवर्त्त के न्यायोतो आत्माश्रयादिपञ्चके, अविज्ञा तार्थे कारणोप
पत्तितस्तत्त्वज्ञानार्थ-जहे, उत्प्रेक्षा याञ्च । [अततर्कत्-त ! तर्क दीप्तौ अक० वितर्क सक० चुरा० उम० सेट् । तर्कयति ते तक विद्या स्त्री० तई । गौतमोक्तानां प्रमाणप्रमे यादीनां पोड़शानां
पदार्थानां विद्यायां, काणादायत घट पदार्थादिविद्यायाञ्च । तर्कारी स्त्री० तर्कमच्छति ऋ-अण् । जयन्तीक्ष। तर्क पु० कृत-उ नि । (टेको) इति ख्याते यन्त्रभेदे । तर्कलासक पु० तहुँ लासयति चाजयति लस-णिच-वन् ।
तर्कुचालके यन्त्र (चरका) । तज भम ने वा० पर० सक० सेट् । तजति अतीत् । तज भम ने चु० घ्या. सक० सेट् । सञ्जयते अततज्जत । तर्जनी स्त्री० तजयतेऽनया तर्ज-ल्यु ट् । अङ्गुष्ठानिकस्थ अङ्ग लो। तसं पु.. टण-अच् । वत्से । एव ल। गोवत्मे, “कृष्णमनाथा
तर्णकपङ्क्तिरिति छन्दोम० । सद्योजाते-शिशौ च । तई हिंसे मा० पर० स० सेट् । तई ति अतीत् । तर्दू सी० नई-टद-वा ऊ । कानिर्मितायां दाम् ।
For Private And Personal Use Only