SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ५०६ 7 तरणि पु० तृ-अणि । सर्यो, मेलके, अर्कटच े, किरण, ताम्र च । नौकायां घृतकुमार्थ्याम् स्वी० वा ङीप् । ङीवन्त: " पद्मवारिण्यामपि । तरण्ड पु० न० तृ- अण्डच् । वडिशीत्रबन्धन काठ, (छिप ) लने च देशभेदे पु० | नौकायां लिं० स्त्रीत्वपचे ङीप् । तर्तन लि० न्यूनाधिकभावान्वितेऽर्थे । तारतम्येन वर्त्तमान इति शारोरकभाष्यम् । [स्त्री० ङीप् । तरक्त पु० तृ–झच् । समुद्र, लवे, मेजे राचसे च । नौकाय तरपण्य न० तरस्य नद्यादिपारयानस्य पण्यं शुकम् । नद्यादेः पारयानार्थे देये शुल्क | चपले तब पु० तृ-अलच् । हारमध्यस्य मणौ, हारे, तसे च । कामुके, विस्तारे, भाम्बरे मध्यम्पूचे - द्रव्यं, द्रवीभते पदार्थे च त्रि० । यवाग्वास, सुरायाज रखो० । सरलित वि० तरल इवाचरति तरल + किष्-त । बान्दोलिते कम्पिते ह वानरे च । भूते, लुलिते च । तयारि पु० तरं शत्रूयां गतिं वारयति - णिच् इन् । खड्गभेदे | तत्स्न० करपादौ चतुन् । जले, वेगे, सवेगगगने, रोगे, तीरें [ णन्य बजप्रदत्वात् तथात्वम् 1 यमित् च्वच् | मांसे, तङ्गचखटितीर्थे शेष्ये । विनि । वायौ, गरुड़े च । वेगवति Acharya Shri Kailassagarsuri Gyanmandir तर न० तरो वे पचतं तरसा अव्य० सु–असाच । तरखिन् ५० तरस्+अस्य – 1 पूरे च वि० । [ दशायाञ्च ॥ तरि (री) स्त्री० तृ-द्र या ङीप् । नौकायाम्, वसनपेटते, यसनतरिक पु० तराय पारगमनाय हितः छन्। हवे, भेलके | नौकाय स्त्री० टाप । तरी तू है | जयम् । वासुवोपादि । उ । दृछ । । तरु पु० [ तपाखण्ड पु· त समूहः तरु - ( प ) ! बसमूहे एवं For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy