SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ५०६ ] Acharya Shri Kailassagarsuri Gyanmandir तन्मय वि० तदेव मयट् । तद्भावापख दे | तन्मात्र वि० तदेव मयूर० | तदात्मजे । सा मात्रा यस्मिन् । सांख्योक्त ष “तस्मि ंस्तस्मि ंश्च तन्मात्रा तेन तन्मात्रता स्मृता । तमात्राण्यविशेषाणि व्यविशेषास्ततोहि ते । न शाला नापि घोरास्ते न मूढाश्वाविशेषिण, इत्युक्त ेषु पञ्चषु शब्दादिकारणीभ तेषु भूतेषु ! तन्वी स्त्री० तनु + ङीप् पृश्निपर्थ्याम् । तनुत्वगुगायुक्तायाम् कृशा[ व्यष्टि । तापीत्-तपीत् ङ्गखियाञ्च । तप दाहे भ्वा० उभ० सक० सेट । तपनि ते तप उपतापे सक० ऐशु तप दाहे चु० उ० सक० तप उपतापे सक० ऐश्वय्य काक ०भ्वा०प० अनिट तपति ततासीत् । ० दि० वा० अनिट । तप्यते तप्त ! सेट । तापयति - ते अतीतपत्-त । तप पु० तप-च् । ग्रीन ज्येष्ठाषादात्मके ऋतौ । नपती स्वी० तप- शट नि० | छायानाम्नाम् स्वयं पत्त्यां, नदीभ है, स्वर्यप्रतायाञ्च यद्योगात् कुरवस्तापत्या उच्यन्त े । ܘ - रुपन पु० तप-ल्बु । सय्यें, तापे, भल्लातकटच, नरकभ दें ग्रीले ऋतौ, व्यर्कटच े, जुद्राग्निमन्यष्टच े, सूर्यकान्तमणौ च | Q तपनतनय पु० ई० । यमे । यमुनायां, शमीवृक्ष च स्त्री तपनी स्त्री० तप-ल्यु गौरा० ङीष् । गोटावरीनद्याम् । तपनीय न० तप-अनीयर् । स्वर्णे । स्वार्थे कन् । तवार्थे । तपस् पु० तपासुन् । चान्द्र माघे मासि, शिशिरे ऋतौ, जनलोकोपरिस्थो लोकम दे च । खालोचने, 'स तपोऽकुरुतेति श्रुतिः स्वाश्रमविहितधर्मे, वैधे लाशजनके चान्द्रायणादौ कर्मणि, ज्योतिषोक्त लग्नतो नवमस्थाने च न० | For Private And Personal Use Only I तपस्य पु० तपसि तपश्चरणाय साधुः व्यनतिशीतोष्णत्वात् यत् । फाल्गुने मासि | तपसि माघे भवः यत् । कुन्दपुष्प वृच्च े तपश्वरणे साधुर्यत् । तपस्यभिरते त्रि । ~ तपस्या स्त्री० तपश्चरति तपस +क्यच् - का । तपञ्चर, व्रतचर्यायाञ्च तपस्विन् त्रि॰ तपस+अस्त्यर्थे विनि । तापसे, चान्द्रायणादिब्रतधा
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy