________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५.७ रिणि, अनुकम्पो, दीने प्रशस्ततपोवति च । घृतकरञ्ज मत्स्यभ है,
चट के च पु०। तपखिनी स्त्री. तपस्+विनि डीप् । तपोयुक्तायां स्त्रियां, जटा.
मांस्थां, कटुरोहिण्याम्, दीनायाम्, अनुकम्पपायां, स्त्रियाञ्च । तपात्यय पु० तपस पीनस्यात्ययोऽवसानं यत्र काले । वर्षाकाले
"तपात्यये बारिभिरक्षिते"ति कुमारः ।। तपोधन पु० तपोधनमतीवेष्टत्वात् यस्य । तापसे, तपन च । तपोवन न० त० । तापससे ये यनों दे, तवामके तीर्थ मे दे च ।। तप्तकुम्भ पु० तप कुम्भो मंत्र | मरकर्भ दे । तप्तकृच्छ्र न. "घटपलन्तु पिबेदम्भस्त्रिपलन्तु पयः पिबेत् । पलमेक
पिबेत् मर्पिस्तप्तकच्छ विधीयते इत्य के नतम दे, “पयो घृतमुदक
वायुं तप्तं प्रतिवाहं पिवेत् स तप्तकच्छ इति मौसमोक्त: पुस्थमपि । तप्तपाषाणकुण्ड न० तप्ता पाषाणा यत्र तादृशं कुण्डं यत्र । नरकमे दे । तप्तवालुक न तप्ता वालुका यत्र । नरकभ दे। तप्तमुद्रा स्त्री तप्ता मुद्रा चिनम् । वैष्णवोचितधर्मरूपेऽग्नि तापित
लैहिशलाकादिना सते भगवदायुधाकार "कवा धातुमयों मुद्रा
तापयित्वा खका तनुम् | चक्रादिचिह्नित भ प ! धारयेत् वैषाको ५ नर इति ब्रह्माण्डोन चिह्नों दे । सप्तसुराकुण्ड न० तप्तायाः सुरायाः कुण्ड यल। नरकर्भ दे । त सूम्भिकुण्ड न० तप्तसूमः कुण्ड यत्र । मरकम ।। तम खेदे अक० इच्छायां स० दिवा० शमा० पर० सेट । साम्यति । __अतमत्-अतमीत् । तमित्वा तान्त्वा । तम पु ताम्यति तम-अच् । तमोगुणे, मतान्तरे राहौ च । तमा
लक्षच रात्रौ स्त्री० । अन्धकारे पादाय च न । तमःप्रभ पु° तमस इब प्रभायस्य । नरकमे दे | मरफ मौ स्वी० । तमस् न० तम-असुन् । नेत्रतिरोधके नैशादिध्वान्त शोके, पामे, कार्याका•विवेके, विशेषदर्शनविरोधिदोघे सांख्योको गुरुवरणकमेक तम इत्य क्त गुणभेदे राहो च ।
For Private And Personal Use Only