________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ५०५ ]
स् मास्याम् तद्दिने हि वामनाय यज्ञोपवीतदानोत्सवः तैौ विहितः
सर्षये, वत्स े च ।
म्हणाले |
तन्तुभ पु० तन्तुना सन्तत्या भाति भा-क | तन्तुर (ल) न° तन्तुर्विद्यतेऽस्य र लच् वा | तन्तुवाप पु० तन्त ून् वपति वप-काण् उप० | तन्तुवाये (ताँति ) । तन्तुवाय पु० तन्नून् वयति वे - चाण् । (ताति) जातिभेदे । तन्तुविग्रहा स्त्री० तन्तवशे विग्रहे ययाः । कदल्याम् | तत्त्वचि हि बद्धवत्राणि प्रादुर्भवन्ति ।
9
Acharya Shri Kailassagarsuri Gyanmandir
तन्तुशाला स्वी० तिन्त नां वपनाय शाला |
a
a
( तातघर ) तन्तुवपनग्टहे । तन्तुसन्तत लि० तन्तुभिः सन्नत व्याप्तम् । स्यलवस्ते | तन्तुसार तन्तवय सारो मज्जास्य । गुवाकच्च । तन्त्र म० तन–इन् । सिद्धान्त े, व्योषधौ, कुटुम्बका, प्रधाने, तन्तु - याये, परिच्छदे, हेतौ उभयार्थ सकृत्प्रवृत्तौ इति कर्त्तव्यतायाम् राष्ट्र, परच्छन्दे करणे, अर्थसाधके, तन्तौ, स्वराष्ट्रचिन्तायाम् परिजने, तन्तुवायशलाकायाम् प्रबन्ध े, शपथे, धने, ग्टहे, वपनसाधने, कुले, वेदशाखाभ दे, वेदादिशास्त्र े, स्वनामख्याते शिवाद्युक्त शास्त्र च ।
,
तन्वक न० तन्त्रादचिरादपहृतम् कन् । नवीने वस्त्र े | तन्त्रता स्वो० तन्त्रस्य भावः तल् | व्ग्रनेकोद्देशेन सकृत्प्रवृत्तौ यथा तर्प पूजनाद्यनेक कम्मद्देशेन महत्ताने कृते सर्व कर्माङ्गनानसिद्धिः | तन्त्रवाप (य) ५० तन्त्राणि तन्त ून् वप (य) ति वप-वे - त्रा व्यय् उप० । तन्तुवाये (ताति) | [ गुड़ च्याम् । पोखः ।
तन्त्रिका स्त्री० तन्त्रयते तन्त्र-ई ततः स्वार्थे कन् तन्त्री स्त्री० तत्रि-ई । गुडूच्याम्, वीणाभेदे, देहशिरायाम् राम्, नदीभ दे, युवतीभ दे च ।
० तद्रिका | बालय े, निद्रायाम्, प्रमोलायाम् ।
जन्द्रा स्त्री० तन्द्रालु त्रि॰ सा॰ तद्रि-आलुच् । निद्राशीले ।
2
तन्द्रि (न्द्री) स्त्री० मौ० तद्रि-इन् वा ङीप् । व्याखे निद्रायाम् |
४३
For Private And Personal Use Only