SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५०४ ] मनुभस्वा स्त्री० तनोर्देहस्य भस्त्र व । मासिकायाम् । कर्म । चुद्रभस्त्रायाम् । तनुभृत् पु. तनु देह विभर्ति अात्मत्वे नाभिमन्यते भ-किम् | जीवे “या दुस्यजा तनुभृतामिति भागवतम् । तनुमध्या स्त्री० तनु क मध्य यस्याः। कशमध्यायां स्त्रियां, घडक्षरपादके छन्दोभ दे च । तिनुवार न० तनु देह पृणोति -अण् उप० । कवचे, सन्नाहे च | तनुवीज पु० तननि शानि वीजानि यस्य । वीजबदरे । तनुस् न० तन-उसि । देहे । तनुनपात्() पु० तनू न पातयति पत-णिच्-किम् । अग्नौ, जठरस्थत्वेऽपि भक्ताचपाचनादस्य देहापातकत्वम् । तन न पाति रक्षति पा-शट । वहौ। अत्र पने तननपान्ती इत्यादिभेदः तन्वा जन कश पाति तनून तादि तदत्ति अद-कम् । वनौ अस्मिन् पक्ष तन नपादी इत्यादिभदः । तनाह न० तनौ रोहनि रुह-क। लोमनि पक्षिणा पक्षच तनु____ मुत्फ जतनूरुहीकतामिति नैषधम् । तन्च गती भा० पर० सक० । तञ्चति अतञ्चीत् । तञ्चित्वा तवा ! तनच सोचने रुधा० पर०सक. वेट । पाणिनीयगणे अन्ज साह चादय वेडेव वोपदेवगण उदित्करण प्रामादिकम् । तनक्ति . अतचीत् अतासीत् । तन्ज सङ्कोचने रुधा० पर• सक० । पाणिनीयगण (तन्चू) इत्यत्र तन्ज इति पाठान्तरम् अन्ज साहचर्थात् अयमूदित्त्वात् वेडेव । तनक्ति छातचीत् अताङ्घोत् । तन्तु पु० तन-तुन् । पाहे, अपत्य', मन्नतो, सूत्रे च । तन्तुकीट पु० तन्तोः कीटः । (युटिपोका) कीटमे दे । तन्तुनाभ पु० तन्तु भावस्य अच् समा० । (माकड़ मा) लू तायाम् । तन्तुनिर्यास पु० तन्तुरिव निासो यस्य । तालच ।। तन्तुपर्वन् न० तन्तोः यज्ञोपवीतस दानरूप पर्व । घान्द्रप्रावरणपौ. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy