SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तड्डन लि. तदेव धन यस्य । कपणे स हि ममेव धनमपO प्रतयावधार्थ यात्मनि तनित्वमेवाभिमन्यते । तहम्मन् वि० उद्देश्यान्तर विनाऽपि स एवं धर्मो यस्य अनिच ममा । स्वधर्मोऽयमिति बुद्ध्या धर्माय प्रवर्तमाने जने । तद्धित पु० तेभ्यो विग्रहस्थतत्तत्प्रक्षतीमा विशिष्टतया प्रयोगेभ्यः हितः । व्याकरणोक्त प्रत्ययभ दे । तद्रि अवसादे मोहे सौ० पर० अक० सेट दित् । तन्द्रति अतन्द्रीत् । तहत अव्य ० तेन तुल्य या तुल्या सा चेत् क्रियेत्यर्थे यति । तत्पश क्रियावति । तस्य सल वा तुल्यमित्यर्थे वति । तत्त ल्यऽर्थे यथा सइत् शिवस्य विभता, तहत् शिवे भक्तिरित्यादि । तद् अस्यर्थे मतप मस्य वः । तविशिष्ट वि० । सन विस्त तो तना. उभ. सक० सेट् । तनोति तनुते अतानीत्-अत नीत अतत-छातनिष्ट ततान तेने। तमित्वा-तान्या । तन उपकारे बवायां शब्द याघाते च बा. चुरा० उभ० पत्र मा० सक० सेट । तानयति ते तनति अतीतनत् त अतानोत् अतनीत् । उपमर्गात् दैत्र । अातामयति दी! भवति । तनय पु० तनोति कुलम् तन-कयन् । पुत्र । दहितरि, चक्रकुल्यायां, लतायां, इतकुमार्याञ्च स्त्री० टाम् । तनिमन् पु० तनो भर्भावः इमनिच् । तनुत्व, काश्ये च | तनु स्त्री तन-उ । देहे, मूत्तौँ वा अङ्, तनूच छल्ले, विरले, कशे च लि० । स्त्रियां वा डीप तन्वी तनुः । तनुच्छाय पु० तन्वी छाया यस्य । वर्वरकवच'। ६त। देहच्छा___ यायां स्त्री० न० 1 [स्त्री० देहजातमा लि। तनु(न)ज पु० तनोः तन्था वा जायते जन-ड | पुत्र । इहितरि तमुत्न न० तनु देह त्रायते क । कवचे । ल्युट । तनुवाणमप्यत्र । तनु त्वचा स्त्री० तन्वी त्वचा वल्कल यस्याः। क्षुद्राग्निमन्थे । तनुपत्र पु० तनूनि शानि पत्त्राणि यस्याः । इङ्गुदीयते । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy