SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ४४ ] श्रद्यश्वीना स्त्री० अद्य : परदिने वा प्रसोष्यते । श्रद्य+श्वस्+ख टिलोपः। आसन्नप्रसवायां गर्भिण्याम् । अद्रि पु० अद- क्रिन् । पर्वते, वृच्च स्य्य, परिमाणभेदे च । '' अद्रिकर्णी स्त्री० अद्रिः अह्निनामिका गिरिर्वालमूषिका तस्याः कर्णः कर्णतुल्य' पत्र यस्याः गौरादित्वात् ङीष् । बालमू नमूषिकातल्यपत्रायाम् अपराजितालतायाम् । [ भूमौ । अद्रिकीला स्वी० श्रद्रयः कुलाचलाः कीलाः शङ्कव दूत यस्याः २० | अद्रिज न० अौ जायते जन-ड ७० | (शिलाजतु) इति स्वनामप्रसिद्ध गन्धद्रव्ये । (गेरि) इति प्रसिद्ध द्रव्ये इति केचित् । पार्वत्यां स्त्री० । पर्वतभवमाले त्रि० । Acharya Shri Kailassagarsuri Gyanmandir अद्रितनया स्त्री० अद्वेर्हिमाचलस्य तनया | पार्श्वत्याम् | अद्रिभिद् पु० अद्रि निति भिद्- किप् ६ त ० । इन्द्र े | अद्रिभू स्त्री० अद्रावपि भवति भू- किप् ७८ | अपराजितालतायाम् तस्याः पर्वतेऽभ्यति कठोर भूमिके जायमानत्वात्तथात्वम् । अद्रिराज पु० अद्रीणां राजा टच् समा० | हिमाचले | अद्रिसार पु० ट्रेः सार इव । लौहे । द्रीणां श्रद्रेर्वा ईशः + श्रद्रीश पु० ६ त० | हिमाचले, शिवे च | अद्वय न० द्यवययं नजा ब० | सजातीयविजातीय स्वगतभेदशून्य परब्रह्मणि । सजातीयद्वितीयहिते, इयम्पून्य ेच वस्तुमात्र वि नास्ति इयं यस्य मते ब० । बुद्धभेदे पु० । 0 I श्रद्वयवादिन् पु० व्यद्धयं वदति सर्वमेत्र वस्तु चित्वरूपं नान्यदतो द्वितीयमस्तीति वदति वद- णिनि । द्वैतवादिनि वैदान्तिके बाह्मार्थाभावेन ज्ञानात्मक सर्वे वस्तु स्वीकर्त्तरि बौद्ध च । स्त्रियां ङीप् वादिनी । [हिते । केवले एकस्मिन् परमात्मनि न० अद्वितीय तिन द्वितीयः सदृशो यस्य न० ब० | सजातीयद्वतीयरअद्वैत ति० द्विधा इत ं भेद ं गतम् होतम् तस्य भावः द्वैत तन्नास्ति यस ब ० | सजातीयादिभेदमून्ये केवले परमात्मनि । श्रइतवादिन् वि० अद्वैत' सर्वमेव चिदात्मक' वदतीति वद विनि है For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy